________________
आवश्यकता
नियुक्तेरव
चूर्णिः । ॥२४॥
प्रत्याख्यानभेदाः भा० गा० २४०२४१
राज्ञः सुता भर्तरि मृते पितृगृहमागता धर्मार्थिनी पाखण्डिनां दानं दत्ते । अन्यदा कार्तिक को धर्म )मास इति मांसं प्रत्याख्यातवती, पारणकेऽनेकेषां नानाविधानि मांसानि दीयन्ते, तत्र साधवोऽद्रेण यान्तो निमन्त्रिताः, भक्तं गृहीतं मांसं नेच्छन्ति, राजसुता प्राह-किं युष्माकं न तावत्कार्तिकमासः पूर्यते ?, तैरूचे यावजीवं कार्त्तिका, कथं १, धर्मकथायां मांसदोषाः कथिताः, सा प्रबुद्धा प्रव्रजिता, एवं तस्याः पूर्व द्रव्यप्रत्याख्यान, पश्चाद्भावप्रत्याख्यानं जातं । अदित्साप्रत्याख्यानंहे ब्राह्मण ! हे भमण ! अदित्सेति-न मे दातुमिच्छा, न तु नास्ति यद्भवता याचितं, ततश्चादित्सव वस्तुतः प्रतिषेधात्मिकेति कृत्वा प्रत्याख्यानं ।। २३९ ।। अमुगं दिजउ मज्झं नस्थि ममंतं तु होइ पडिसेहो।सेसपयाण य गाहा पञ्चक्खाणस्स भावमि।२४०भा०
अमुकं घृतादि दीयतां मां, इतरस्त्वाह-नास्ति मम तदिति, न तु दातुं नेच्छा, एष प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानं, प्रतिषेध एव प्रत्याख्यानं प्रतिषेधप्रत्याख्यानं भावप्रत्याख्यानमाह-शेषपदानामागमनोआगमइत्यादीनां साक्षादि. हानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति शेषः, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'भावंमि 'त्ति भावप्रत्याख्याने ॥ २४० ।। तदाहतं दुविहं सुअनोसुअ सुयं दुहा पुवमेव नोपुवं । पुवसुय नवमपुत्वं नोपुवसुयं इमं चेव ॥२४१॥(भा०)
तद्भावप्रत्याख्यानं द्विविधं श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, श्रुतं( तप्रत्याख्यानं )द्विविध-पूर्वश्रुतप्रत्याख्यानं
॥ २४०॥
Jain Education Intelle
For Private Personel Use Only
alww.jainelibrary.org