SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आवश्यक अथ प्रत्याख्यानाध्ययनं । नियुक्तरव- प्रत्याख्यानाध्ययनस्य नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य | चूर्णिः । द्वारगाथामाह।। २३९॥ पञ्चक्खाणं पञ्चक्खाओ पञ्चक्खेयं च आणुपुवीए। परिसा कहणविही या फलंच आईइ छब्भेआ॥१५६९॥ प्रत्याख्यानक्रियैव प्रत्याख्यानं, प्रत्याख्याता-गुरुर्विनेयश्च, प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, आनुपा कथनीयमिति वाक्यशेषः, तथा परिषद्वक्तव्या, कथनविधिश्च वक्तव्यः, तथा फलं चास्य कथनीयं, आदावेते षड् मेदाः नामं ठवणादविए अइच्छपडिसेहमेव भावे य । एए खलु छब्भेया पञ्चक्खाणंमि नायवा ॥२३८॥(भा०) K नामप्रत्याख्यानं, स्थापनाप्रत्याख्यानं, द्रव्यप्रत्याख्यानं, न दित्सा अदित्सा सैव प्रत्याख्यानं, प्रतिषेधप्रत्याख्यानं, | ? एवं भावप्रत्याख्यानं ।। २३८ ॥ नामस्थापने गतार्थे, द्रव्यप्रत्याख्यानमाहला दवनिमित्तं दवे दवभूओ व तत्थ रायसुआ। अइच्छापञ्चक्खाणं बंभणसमणा न(अ)इच्छत्ति॥२३९॥भा० द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, तथा द्रव्ये प्रत्याख्यानं द्रव्यप्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रन्यभूतोऽनुपयुक्तः सन् यः करोति, तुशब्दाव्यस्य द्रव्याणां द्रव्येणेत्यादि ज्ञेयं, तत्र राजसुता-एकस्य प्रत्याख्यानद्वारगाथा प्रत्याख्यानमेदाश्च निगा १५६९ भागा० मागा | २३८. २३९ २३९॥ Jan Education International For Private Personal use only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy