________________
आवश्यक
अथ प्रत्याख्यानाध्ययनं । नियुक्तरव- प्रत्याख्यानाध्ययनस्य नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य | चूर्णिः ।
द्वारगाथामाह।। २३९॥
पञ्चक्खाणं पञ्चक्खाओ पञ्चक्खेयं च आणुपुवीए। परिसा कहणविही या फलंच आईइ छब्भेआ॥१५६९॥
प्रत्याख्यानक्रियैव प्रत्याख्यानं, प्रत्याख्याता-गुरुर्विनेयश्च, प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, आनुपा कथनीयमिति वाक्यशेषः, तथा परिषद्वक्तव्या, कथनविधिश्च वक्तव्यः, तथा फलं चास्य कथनीयं, आदावेते षड् मेदाः
नामं ठवणादविए अइच्छपडिसेहमेव भावे य । एए खलु छब्भेया पञ्चक्खाणंमि नायवा ॥२३८॥(भा०) K नामप्रत्याख्यानं, स्थापनाप्रत्याख्यानं, द्रव्यप्रत्याख्यानं, न दित्सा अदित्सा सैव प्रत्याख्यानं, प्रतिषेधप्रत्याख्यानं, |
? एवं भावप्रत्याख्यानं ।। २३८ ॥ नामस्थापने गतार्थे, द्रव्यप्रत्याख्यानमाहला दवनिमित्तं दवे दवभूओ व तत्थ रायसुआ। अइच्छापञ्चक्खाणं बंभणसमणा न(अ)इच्छत्ति॥२३९॥भा०
द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, तथा द्रव्ये प्रत्याख्यानं द्रव्यप्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रन्यभूतोऽनुपयुक्तः सन् यः करोति, तुशब्दाव्यस्य द्रव्याणां द्रव्येणेत्यादि ज्ञेयं, तत्र राजसुता-एकस्य
प्रत्याख्यानद्वारगाथा प्रत्याख्यानमेदाश्च निगा
१५६९ भागा० मागा | २३८.
२३९
२३९॥
Jan Education International
For Private Personal use only
www.jainelibrary.org