SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः । कायोत्सर्ग भेदाः निगा १४९११४९५ ॥२१४ । निरेजिनो निष्कम्पस्य, अयतामाषाविवर्जिनो दुष्टवाक्परिहर्नुः ॥ १४९० ॥ स्वरूपत एव वाचिकध्यानमाहएवंविहा गिरा मे वत्तवा एरिसा न वत्तवा । इय वेयालियवकस्त भासओ वाइयं झाणं ॥ १४९१ ॥ एकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानं ॥ १४९१ ॥ एवं भेदेन त्रिविधमप्युक्तं, अधुनकदैवैकत्रैव च त्रिविधमाह| मणसा वावारंतो कायं वायं च तप्परीणामो। भंगिअसुयं गुणंतो वहइ तिविहेवि झाणमि ॥१४९२॥ मनसोपयुक्तः स्यात् (सन् ) तत्परिणामो विवक्षितश्रुतपरिणामः भङ्गिकश्रुतं-दृष्टिवादान्तर्गतमन्यद्वा तथाविधं गुणयन् त्रिविधेऽपि मनोवाक्कायव्यापारलक्षणे ॥ १४९२ । उक्तमानुषङ्गिकं, अधुनोच्छ्रितोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स व्याख्यायते, तत्रधम्मं सुकं च दुवे झायइ झाणाइजो ठिओ संतो। एसो काउस्सग्गो उसिउसिओ होइ नायवो ॥१४९३॥ ____ उच्छ्रितोच्छ्रितः, यस्मादिह शरीरमुच्छ्रितं भावोऽपि थर्मशुक्लध्यायित्वादुच्छ्रित एव ॥ १४९३ ।। धम्मं सुकं दुवे नवि झायइ नवि य अट्टरुद्दाई। एसो काउस्सग्गो दव्वुसिओ होइ नायवो ॥१४९४॥ द्रव्योच्छ्रितः स्यात् ।। १४९४ ॥ ननु कस्यामवस्थायां न शुभं ध्यायति नाप्यशुभं ?, अत्रोच्यतेपयलायंत सुसुत्तो नेव सुहं झाइ झाइ झाणमसुहं वा। अबावारियचित्तो जागरमाणोवि एमेव १४९५ पा N २१४ ॥ Jain Education Inter For Private & Personel Use Only IA w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy