________________
आवश्यक नियुक्तरव-
चूर्णिः । ।। २१३ ॥
देशिक:-अग्रयायी देशिकेन दर्शितो मार्गो यस्य स तथा लभते शब्दं किम्भूतमित्याह-राजा एष व्रजति, न चासौ कायिकादिकेवलः, प्रभूतलोकानुगतत्वात् , शेषाः-अमात्यादयोऽनुगामिनस्तस्य राज्ञ इत्यतः प्राधान्याद्राजेति व्यपदेशः॥१४८६ ॥
ध्यानअयं लोकानुगतो न्याया, अयं तु लोकोत्तरानुगत:
स्वरूपम् पढमिल्लुअस्स उदए कोहस्सिअरेवितिन्नि तत्थस्थि । न यतेण संति तहियं न य पाहन्नं तहेयंमि१४८७ निगा०
प्रथम एव प्रथमिल्नुकस्तस्यानन्तानुबन्धिनः, प्रयोऽप्रत्याख्यानाद्याः उदयतस्तत्र जीवद्रव्ये सन्ति न चातीताद्यपेक्षया १४८८तत्सद्भावः, यत आह-न च ते न सन्ति तदा, किन्तु सन्त्येव, न च प्राधान्यं तेषां, तथैतदप्पधिकृतं ज्ञेयं ॥ १४८७॥ १४९० स्वरूपतः कायिक मानसं च ध्यानमाहमा मे एजउ काउत्ति अचलओ काइअंहवइ झाणं । एमेव य माणसियं निरुद्धमणसो हवइ झाणं।१४८८ ____ एजतु कम्पता कायः, एवमचलतः कायिकं ध्यानं ॥ १४८८ ॥ आह प्रेरकःजह कायमणनिरोहे झाणं वायाइ जुज्जइन एवं । तम्हावई उझाणं न होइ को वाविसेसुत्थ ?॥१४८९॥
यथा कायमनसोनिरोधे ध्यानमुक्तं वाचि न युज्यते एव, कदाचिदप्रवृत्यैव निरोधाभावात् , तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वाक् , तस्माद्वाचि ध्यानं न स्यादेव, को वा विशेषोऽत्र ? येनेत्थमपि वाग् ध्यानं स्यात् ।।१४८९॥ गुरुराहमा मे चलउत्ति तण जहं तं झाणं निरेडणो होड। अजयाभासविवजस्स वाइअंझाणमेवं तु १४९० IN॥२१३॥
Jain Education Internande
For Private & Personel Use Only
www.jainelibrary.org