________________
-
ध्यान
प्रकारा: नि०गा. १४८३१४८६
आवश्यक | एमेव य जोगाणं तिण्हवि जो जाहि उक्कडोजोगो। तस्सतहिं निद्देसो इयरे तत्थिक्क दो व नवा ॥१४८३॥ निर्युक्तेरव- इतरस्तत्रैकः स्यात् द्वौ वा भवतः तथा [ नवा ] भवत्येव, केवलिनो वाचि उत्कटायां कायोऽप्यस्ति, अस्मदादीनां | चर्णिः |
तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवलः, अनेन च शुभयोगोत्कटत्वं तथा
निरोधश्च द्वयमपि ध्यानमित्यावेदितं ॥ १४८३ ॥ विशेषेण त्रिप्रकारमप्याह॥२१२॥
काएविय अज्झप्पं वायाइमणस्स चेवजह होइ।कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु।। १४८४॥
कायेऽपि साध्यात्म ध्यान, एकाग्रतया एजनादिनिरोधात् , तथा वाचि अध्यात्म अयतभाषानिरोधात् , मनसश्चैव यथा भवत्यध्यात्म एवं काये वाचि चेत्यर्थः, एवं भेदेनोक्त्वा अधुनकादावाह-कायवाङ्मनोयुक्तं त्रिविधमप्यध्यात्ममाख्यातवन्तः, वक्ष्यते च 'भंगिअसुअं गुणतो वट्टइ तिविहेवि जोग( झाणं )मिति ॥ १४८४ ।। जइ एगग्गं चित्तं धारयओ वा निरंभओवावि। झाणं होइ नणु तहा इअरेसुवि दोसु एमेव॥ १४८५॥
हे आयुष्मन् ! योकाग्रं चित्तं क्वचिद्वस्तुनि धारयतो वा स्थिरतया निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनो ध्यानं भवति मानसं यथा तथा इतरयोरपि वाक्काययोः, एवमेव-एकानधारणादिनैव प्रकारेण तल्लक्षणयोगात् ध्यानं स्यात् ॥१४८५ ॥ इत्थं त्रिविधे ध्यान सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्या[स]यपदेशस्तथा चाहदेसियदंसियमग्गो वच्चंति नरवई लहइ सदं। रायत्ति एस वच्चइ सेसा अणुगामिणो तस्स ॥१४८६॥
॥२१२॥
Jain Education Internal
For Private & Personel Use Only
aw.jainelibrary.org