________________
.
आवश्यक निर्युक्तेरव
चूर्णिः । ॥ २११॥
१४७८
तत्थ य दो आइल्ला झाणा संसारवडणा भणिआ।दुन्नि य विमुक्खहेऊ तेसिऽहिगारोन इयरेसिं १४७८ ध्यान| संवरियासबदारा अबाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ १४७९॥ स्वरूपम् ____ अव्यावाधे-गान्धर्वादिलक्षणभावव्यावाधाविकले अकण्टके-पाषाणादिद्रव्यकण्टकविकले देशे-भूभागे ध्यायति, कृत्वा
निगा० स्थिरमवस्थानं स्थितो निषण्णो निवन्नो वा ॥ १४७७-७९ ।। चेयणमचेयणं वा वत्थु अवलंबिघणं मणसा। झायइ सुअमत्थं वा दवियं तप्पजए वावि ॥१४८०॥
१४८२ चेतनं-पुरुषादि अचेतनं-प्रतिमादि वस्त्ववलम्ब्य धनं मनसा ध्यायति सूत्रमर्थ वा, किम्भूतमर्थमत आह-द्रव्यं तत्पर्यायान्वा ॥ १४८० ॥ तत्थ उभणिज कोई झाणं जो माणसो परीणामो।तंन हवइ जिणदिटुं झाणं तिविहेवि जोगमि।१४८
ध्यानं यो मानसः परिणामस्तदेतन्न भवति यस्मार्जिनदृष्टं ध्यान त्रिविधेऽपि योगे मनोवाकायलक्षणे ॥ १४८१ ॥ किन्तु ? कस्यचित्कदाचित्प्राधान्यमाश्रित्य भेदेन व्यपदेशः, तथा चाहवायाईधाऊणंजो जाहे होइ उक्कडोधाऊ। कुविओत्ति सो पवुच्चइ न य इयरे तत्थ दो नत्थि ॥ १४८२॥ ।
वातपित्तश्लेष्मणां [यो यदा] उत्कटः-प्रचुरो धातुः कुपित इति स प्रोच्यते न चेतरौ तत्र द्वौ न स्तः ॥ १४८२ ॥ ॥ २११ ॥
Jain Education Interna
For Private & Personel Use Only
w.jainelibrary.org