________________
आवश्यक नियुक्तरव
पूर्णिः ।। ॥२१० ॥
कायोत्सर्ग
भेदपरिमाण तत्करणे
गुणश्च
उच्छितोच्छुितः १ उच्छुितश्च २ उच्छ्रितनिषण्णः ३ निषण्णोच्छुितः ४ निषण्णः ५ निषण्णनिषण्णश्च ६ ॥१४७३ ॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो य नायबो। एएसं तु पयाणं पत्तेय परूवणं वुच्छं॥१४७४॥
निवन्नोच्छितः ७ निवन्नः ८ निवननिवन्नः ९॥ १४७४ ।। उस्सिअनिसन्नग निवन्नगे य इकिक्कगमि उपयमि। दवेणय भावेण य चउकभयणा उकायवा।१४७५||
उच्छ्तिनिषण्णनिवन्नेषु एकैकस्मिन्नेव पदे द्रव्यभावाभ्यां चतुष्कमजना कार्या, द्रव्यत उच्छ्रित ऊर्धस्थानस्थः भावतो धर्मशुक्लध्यायी १ अन्यस्तु द्रव्यत उच्छ्रित ऊर्ध्वस्थानस्थः न भावत उच्छ्रितो ध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः २, अन्यस्तु न द्रव्यत उच्छूितो [ नोर्वस्थानस्थः भावतः उच्छ्रितः धर्मशुक्ललध्यायी ३ अन्यस्तु न द्रव्यतो नापि मावतः, एवमन्यपदचतुर्भङ्गिकेऽपि वाच्ये ॥ १४७५ ।। ननु कायोत्सर्गकरणे को गुणः १, उच्यतेदेहमइजडसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं एयग्गो काउसग्गंमि ।१४७६।
देह जाड्यशुद्धिः-श्लेष्मादिप्रहाणतः, मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशेषतः, सुखदुःखतितिक्षा, अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य स्यात् , ध्यायति च शुभध्यानं धर्मशुक्ललक्षणमेकाग्रचित्तः कायोत्सर्गे ॥ १४७६ ।। ध्यायति शुभध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत आहअंतोमुहुत्तकालं चित्तस्लेगग्गया हवइ झाणं । तं पुण अहँ रुदं धम्म सुकं च नायवं ॥ १४७७ ॥
निगा० १४७३१४७६
॥ २१०॥
Jain Education in
For Private & Personel Use Only
alww.jainelibrary.org