SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तरव पूर्णिः ।। ॥२१० ॥ कायोत्सर्ग भेदपरिमाण तत्करणे गुणश्च उच्छितोच्छुितः १ उच्छुितश्च २ उच्छ्रितनिषण्णः ३ निषण्णोच्छुितः ४ निषण्णः ५ निषण्णनिषण्णश्च ६ ॥१४७३ ॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो य नायबो। एएसं तु पयाणं पत्तेय परूवणं वुच्छं॥१४७४॥ निवन्नोच्छितः ७ निवन्नः ८ निवननिवन्नः ९॥ १४७४ ।। उस्सिअनिसन्नग निवन्नगे य इकिक्कगमि उपयमि। दवेणय भावेण य चउकभयणा उकायवा।१४७५|| उच्छ्तिनिषण्णनिवन्नेषु एकैकस्मिन्नेव पदे द्रव्यभावाभ्यां चतुष्कमजना कार्या, द्रव्यत उच्छ्रित ऊर्धस्थानस्थः भावतो धर्मशुक्लध्यायी १ अन्यस्तु द्रव्यत उच्छ्रित ऊर्ध्वस्थानस्थः न भावत उच्छ्रितो ध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः २, अन्यस्तु न द्रव्यत उच्छूितो [ नोर्वस्थानस्थः भावतः उच्छ्रितः धर्मशुक्ललध्यायी ३ अन्यस्तु न द्रव्यतो नापि मावतः, एवमन्यपदचतुर्भङ्गिकेऽपि वाच्ये ॥ १४७५ ।। ननु कायोत्सर्गकरणे को गुणः १, उच्यतेदेहमइजडसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं एयग्गो काउसग्गंमि ।१४७६। देह जाड्यशुद्धिः-श्लेष्मादिप्रहाणतः, मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशेषतः, सुखदुःखतितिक्षा, अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य स्यात् , ध्यायति च शुभध्यानं धर्मशुक्ललक्षणमेकाग्रचित्तः कायोत्सर्गे ॥ १४७६ ।। ध्यायति शुभध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत आहअंतोमुहुत्तकालं चित्तस्लेगग्गया हवइ झाणं । तं पुण अहँ रुदं धम्म सुकं च नायवं ॥ १४७७ ॥ निगा० १४७३१४७६ ॥ २१०॥ Jain Education in For Private & Personel Use Only alww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy