________________
आवश्यक
निर्युक्तेरव चूर्णिः
॥ २०९ ॥
Jain Education Inter
आगारेऊण परं रणिव जइ सो करिज्ज उस्सग्गं । जुंजिज्ज अभिभवो तो तदभावे अभिभवो कस्स १ । १४६९ / ' आगारेऊण 'त्ति आकार्य रे रे क्व यास्यसि इदानीं एवं परं कञ्चन रणे इत्र यदि कुर्यात्कायोत्सर्ग युज्यतेऽभिभवः, ततस्तदभावे-परा[ भिभवा ]भावेऽभिभवः कस्य १ ।। १४६९ ।।
अविपय कम्मं अरिभूयं तेण तज्जयट्ठाए । अब्भुट्टिया उ तत्रसंजमंमि कुवंति निग्गंथा ॥ ९४७० ॥ तजयार्थ-कर्म्मजयनिमित्तं अभ्युत्थिता एकान्तेन गर्वविकला अपि तपःसंयमं कुर्वन्ति निर्ग्रन्थाः, अतः कर्म्म जयार्थमेव तदभिभवोऽपि (भवनाथ) कायोत्सर्गः कार्य एव ।। १४७० ॥ तथा चाह
तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए ॥ १४७१ ॥ ' तस्य ' प्रक्रान्तशत्रुसैन्यस्य अभिभत्रकायोत्सर्गं कुर्वन्ति तपःसंयमवत् ।। १४७१ ॥ गतं विधानमार्गणं, अथ कालपरिमाणमाह
संवच्छरमुक्कोसं अंतमुहुत्तं च (त) अभिमवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं । १४७२।
संवत्सरमुत्कृष्टं कालपरिमाणं, बाहुबलिना संवत्सरं कायोत्सर्गः कृतः, अभिमवकायोत्सर्गेऽन्तर्मुहूर्त्त च जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमुपरिष्टाद्वक्ष्यामः || १४७२ ।। अथ भेदपरिमाणमाह-उसिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओ चेव । निसनुस्सिओ निसन्नो निसन्नगनिसन्नओ चेव ।
For Private & Personal Use Only
कायोत्सर्गविधानमार्गणा
कालभेद
परि
माणानि
नि०गा०
१४६९
१४७२
॥ २०९ ॥
w.jainelibrary.org