SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 7 चूर्णिः । आवश्यक- उस्सग्गे निक्खेवो चउक्कओ छक्कओ अकायहो।निक्खेवं काऊणं परूवणा तस्स कायवा॥ १॥ (प्र०) | कायोत्सर्गनियुक्तरवसोउस्सग्गो दुविहो चिट्ठाए अभिभवे य नायवो। भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बिइओ १४६६४ विधानचेष्टायामभिमवे च ज्ञातव्यः, भिक्षाचर्यादौ विषये प्रथमश्चेष्टाकायोत्सर्गः, दिव्याद्यभिभूत एव महामुनिस्तदैवायं मार्गणा॥ २०८॥ करोतीति हृदयं, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवम्भृतं तस्मिन् द्वितीयः॥ १४६६ ॥ द्वारम् आह प्रेरकः-कायोत्सर्गे न हि साधुनोपसर्गाभियोजनं कार्य नि०मा० १४६६हयरहवि ता न जुज्जइ अभिओगो किं पुणाइ उस्सग्गे। नणु गवेण परपुरं अभिरुज्झइ एवमेयंति (पि)। १४६८ इतरथापि-सामान्यकार्येऽपि तावदवस्थानादौ न युज्यतेऽभियोगः कस्यचित्कतुं, किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे, स हि सुतरां गवरहितेन कार्यः, अभियोगश्च गों वर्तते, ननु इत्यनुयायां गर्वेण-अभियोगेन परपुर-शत्रुनगर. मभिगृह्यते ( रुध्यते ), यथा तद्गर्वकरणममाधु एवमेतदपि कायोत्सर्गेऽभियोजनं ॥ १४६७ ॥ आह आचार्य:मोह पयडीभयं अभिभवित्तुजो कुणइ काउसग्गंतु।भयकारणे यतिविहे णाभिभवो नेव पडिसेहो १४६८ मोहप्रकृतौ भयं मोहप्रतिभयं मोहनीयकर्मभेद इत्यर्थः, तदमिभ्य यः कश्चित्करोति कायोत्सर्ग, तुशब्दो विशेषणार्थः । नान्यं कश्चन बाह्यमभिभूयेति, भयकारणे त्रिविधे दिव्यमानुष्यतैरश्चमेदभिन्ने सति तस्य नाभिभवो-नाभियोगः। अथेत्थम्भूतोऽप्यभियोगस्तस्य नैव प्रतिषेधः ॥ १४६८ ॥ किन्तु २०८॥ Jain Education Inter? For Private & Personel Use Only alw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy