SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आवश्यक-IN द्रव्यभृतो-अनुपयुक्तो वोत्सृजति, एष द्रव्योत्सर्गः । यत्क्षेत्रं दक्षिणदेशाद्युत्सृजति, यत्र वापि क्षेत्रे उत्सग्र्गो व्यावयेते एष उत्सर्गनियुक्तेरव- क्षेत्रोत्सर्गः । यं कालमुत्सृजति यथा भोजनमधिकृत्य रजनी साधवः, यावन्तं कालमुत्सर्गः, यस्मिन्या काले उत्सर्गो वर्ण्यते, निक्षेपाः चूर्णिः । एष कालोत्सर्गः ॥ १४६२ ।। निगा० भावे पसत्थमियरंजेण व भावेण अवकिरड जंतु।अस्संजमं पसत्थे अपसत्थे संजमंचयइ ॥१४६३॥ १४६३. ॥२०७॥ भावोत्सर्गो द्विधा-प्रशस्तं [ शोभनं ] वस्तु अधिकृत्य, इतरदप्रशस्तं, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना १४६५ अवकिरति उत्सृजति यत् तत्र भावेनोत्सर्गः । तत्रासंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजति ।।१४६३।। यदुक्तं येन भावनोत्सृजति तत्प्रकटयन्नाहखरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई। दवियमवि चयइ दोसेणजेणभावुज्झणा सा उ।१४६४ खरपरुषादिसचेतनं, खरं-कठिनं, परुषं-दुर्भाषणोपेतं, अचेतनं दुरभिगन्धविरसादि यद्व्य मपि त्यजति दोषेण येन खरादिनैव भावोज्झना सा उक्ता येनोत्सर्गः ( ' भावुझणा सा उ' भावेन उत्सर्ग इति ) ॥ १४६४ ॥ उस्सग्ग विउस्सरणुज्झणाय अविगरण छड्डण विवेगो।वजण चयणुम्मुअणा परिसाडण साडणाचेव१४६५ उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणं च्छईनं विवेको वर्जनं त्यजनमुन्मोचना परिशातना शातना च ॥१४६५ ।। उक्तान्युत्सग्गैकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, अथ विधानमार्गणाद्वारमाह N२०७॥ Jain Education Intl For Private & Personel Use Only Ilaw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy