________________
आवश्यक-IN
द्रव्यभृतो-अनुपयुक्तो वोत्सृजति, एष द्रव्योत्सर्गः । यत्क्षेत्रं दक्षिणदेशाद्युत्सृजति, यत्र वापि क्षेत्रे उत्सग्र्गो व्यावयेते एष उत्सर्गनियुक्तेरव- क्षेत्रोत्सर्गः । यं कालमुत्सृजति यथा भोजनमधिकृत्य रजनी साधवः, यावन्तं कालमुत्सर्गः, यस्मिन्या काले उत्सर्गो वर्ण्यते, निक्षेपाः चूर्णिः । एष कालोत्सर्गः ॥ १४६२ ।।
निगा० भावे पसत्थमियरंजेण व भावेण अवकिरड जंतु।अस्संजमं पसत्थे अपसत्थे संजमंचयइ ॥१४६३॥ १४६३. ॥२०७॥
भावोत्सर्गो द्विधा-प्रशस्तं [ शोभनं ] वस्तु अधिकृत्य, इतरदप्रशस्तं, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना १४६५ अवकिरति उत्सृजति यत् तत्र भावेनोत्सर्गः । तत्रासंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजति ।।१४६३।। यदुक्तं येन भावनोत्सृजति तत्प्रकटयन्नाहखरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई। दवियमवि चयइ दोसेणजेणभावुज्झणा सा उ।१४६४
खरपरुषादिसचेतनं, खरं-कठिनं, परुषं-दुर्भाषणोपेतं, अचेतनं दुरभिगन्धविरसादि यद्व्य मपि त्यजति दोषेण येन खरादिनैव भावोज्झना सा उक्ता येनोत्सर्गः ( ' भावुझणा सा उ' भावेन उत्सर्ग इति ) ॥ १४६४ ॥ उस्सग्ग विउस्सरणुज्झणाय अविगरण छड्डण विवेगो।वजण चयणुम्मुअणा परिसाडण साडणाचेव१४६५
उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणं च्छईनं विवेको वर्जनं त्यजनमुन्मोचना परिशातना शातना च ॥१४६५ ।। उक्तान्युत्सग्गैकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, अथ विधानमार्गणाद्वारमाह
N२०७॥
Jain Education Intl
For Private & Personel Use Only
Ilaw.jainelibrary.org