SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ॥ २०६ ॥ Jain Education In एकः काय:- क्षीरकायो द्विघा जातो घटद्वये न्यासात्, तत्र एकस्तिष्ठति, एको मारितः, जीवन्मृतेन मारितस्तल्लवेतिब्रूहि हे मानव ! केन कारणेन १, कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायां, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, मारश्वासौ कायश्चेति भारकायः अन्ये तु भारकायः कापोत्येव ।। १४५८ ।। भाव कायमाह - दुग तिग चउरो पंच यभावा बहुआ व जत्थ वहति । सो होइ भावकाओ जीवमजीवे विभासा उ । १४५९ ।। वरः पञ्च वा भावा: - औयिकादयः प्रभूता वा अन्येऽपि ' यत्र ' सचेतनाचेतने वस्तुनि विद्यन्ते स भावकायः, भावानां कायो भावकायः, जीवाजीवयोर्विभाषा कार्या ।। १४५९ ॥ कायमधिकृत्य गतं निक्षेपद्वारं, एकार्थिकान्याह - काए सरीर देहे बुंदी य चय उवचएय संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू ॥ १४६० ॥ कायः शरीरं देहो बोन्दिश्चय उपययश्व सङ्घात उच्छ्रयः समुच्छ्रयः कडेवरं भस्त्रा तनुः पाणुः || १४६० ॥ अधुनोत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते वादवि खित् काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छविहो होइ ।। १४६१ ॥ नामस्थापने गते || १४६१ ।। द्रव्योत्सर्गाद्याहदव्वुज्झणा उ जं जेण जत्थ अवकिरइ दव्वभूओ वा । जं जत्थ वावि खित्ते जं जच्चिर जंमि वा काले । १४६२ । द्रव्योज्झना तु द्रव्योत्सर्गः स्वयं यद्द्रव्यमनेषणीयं 'अवकिरह 'त्ति उत्सृजति येन करणभूतेन पात्रादिना, यत्र द्रव्ये For Private & Personal Use Only काय निक्षेपाः उत्सर्ग निक्षेपाच नि०गा० १४५९ १४६२ ॥ २०६ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy