________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ २०६ ॥
Jain Education In
एकः काय:- क्षीरकायो द्विघा जातो घटद्वये न्यासात्, तत्र एकस्तिष्ठति, एको मारितः, जीवन्मृतेन मारितस्तल्लवेतिब्रूहि हे मानव ! केन कारणेन १, कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायां, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, मारश्वासौ कायश्चेति भारकायः अन्ये तु भारकायः कापोत्येव ।। १४५८ ।। भाव कायमाह -
दुग तिग चउरो पंच यभावा बहुआ व जत्थ वहति । सो होइ भावकाओ जीवमजीवे विभासा उ । १४५९ ।। वरः पञ्च वा भावा: - औयिकादयः प्रभूता वा अन्येऽपि ' यत्र ' सचेतनाचेतने वस्तुनि विद्यन्ते स भावकायः, भावानां कायो भावकायः, जीवाजीवयोर्विभाषा कार्या ।। १४५९ ॥ कायमधिकृत्य गतं निक्षेपद्वारं, एकार्थिकान्याह - काए सरीर देहे बुंदी य चय उवचएय संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू ॥ १४६० ॥ कायः शरीरं देहो बोन्दिश्चय उपययश्व सङ्घात उच्छ्रयः समुच्छ्रयः कडेवरं भस्त्रा तनुः पाणुः || १४६० ॥ अधुनोत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते
वादवि खित् काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छविहो होइ ।। १४६१ ॥ नामस्थापने गते || १४६१ ।। द्रव्योत्सर्गाद्याहदव्वुज्झणा उ जं जेण जत्थ अवकिरइ दव्वभूओ वा । जं जत्थ वावि खित्ते जं जच्चिर जंमि वा काले । १४६२ । द्रव्योज्झना तु द्रव्योत्सर्गः स्वयं यद्द्रव्यमनेषणीयं 'अवकिरह 'त्ति उत्सृजति येन करणभूतेन पात्रादिना, यत्र द्रव्ये
For Private & Personal Use Only
काय
निक्षेपाः
उत्सर्ग
निक्षेपाच
नि०गा०
१४५९
१४६२
॥ २०६ ॥
www.jainelibrary.org