SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यक नियुक्तेरखचूर्णि। व्याख्या-अभिमुखो नियतो' बोधो मतिरूपोऽभिनिबोधः। स एव आभिनिवोधिकं 'स्वार्थे इकण' । आभिनिवो. | धिकं च तद् ज्ञानं च आभिनिवोधिकज्ञानं-मतिज्ञानमित्यर्थः । तथा श्रूयते इति श्रुतं, शब्दः सिद्धान्तो वा, ताभ्यां सकाशाद् ज्ञानं श्रुतज्ञानं, चशब्दोऽनयोस्तुल्यकक्षताधोती, तुल्यत्वं च य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि " जत्थ मइनाणं तत्थ सुयनाण" मितिवचनात्, स्थितिकालोऽप्यनयोस्तुल्य एव । अनेकजीवापेक्षया भूतभवद्भाविरूपः सर्वोऽपि । अपतिपतितैकजीवापेक्षया चषट्षष्टिसागरोपमाणि साधिकानि, उक्तं च भाष्यकृता "दो वारे विजयाईसु गयस तिन्निच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धम् ॥१॥ तथा द्वे अप्येते क्षयोपशमहेतु के सर्वद्रव्यविषये परोक्षे च, एवोऽवधारणे, एते एव द्वे ज्ञाने परोक्षे नेतराणि, तथा अबधीयते एकार्भयतेऽस्मिनिति अबधिरेकाग्रता रूपिद्रव्यमर्यादा वा, ताभ्यां ज्ञानमवधिज्ञानम् । चशब्दो मतिश्रुताभ्यां साम्यार्थः, साम्यं चानयोरिवावधेरपि समस्थित्या एकस्वामिकत्वात् , मिथ्याग्देवस्य सम्यग्बोधे सति ज्ञानत्रयस्यापि युगपल्लाभाच्च । तथा पर्यवनं पर्यवो मनसः पर्यवो मनापर्यवः । 'उङ् शब्दे ' अल् प्रत्ययो अनेकार्थत्वाद्धातूनां, सर्वतो मतिज्ञानत्रयस्वामिनः ? (मनः) पुद्गलावबोधः, स एव ज्ञानं मनःपयेवज्ञानं, यद्वा मनसः पर्यायाः परिणाम विशेषाः पौद्गलिकवस्तुविमर्शनप्रका १ विहितो। ॥१३॥ Jain Education inte For Private Personel Use Only Brjainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy