________________
परिशिष्ट
आवश्यक नियुक्ते
रखचूर्णिः
॥१२॥
महाशास्त्रस्य चामुष्य, महाकविविनिर्मिते , गम्भीरार्थे महत्यौ स्त-चूर्णित्तिश्च यद्यपि ॥ ११ ॥ तथाप्यत्यल्पधीहेतो-रल्पधीरप्यहं पुनः । रचयिष्याम्यमू' वृत्ति-मुत्तानार्थी लघीयसीम् ॥ १२ ॥
॥ युग्मम् । ततोऽत्र यदहं कुर्ये, तत्स गुरुभक्तिजम् । जानन्तु मावजानन्तु, सन्तः सुमनसो मयि ॥१३॥ तथाहिसंजातेऽवसरेऽधुना श्रुतसुधाधाराकिरो मद्गिरः, सद्यः (म) प्लवयन्तु भव्यहृदयारामे प्रबोधद्रुमम् । लब्ध्वाऽत्यद्भुतवासनाढयसुमनोभावं सदालिपियं, यस्तैस्तैः फलितः फलैरविरलैः स्वर्गापवर्गादिभिः ॥ १४ ॥
इहायं शास्त्र वेधसां सुमेधसां शास्त्रसन्दर्भारम्भसंरम्भविधिः यथा सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयसम्बन्धप्रयोजनपतिपादनपूर्वाण्येव प्ररूप्यन्ते।
इदं च शास्त्रमरीत्प्रणीतार्थत्वात्सकलमपि मंगलरूपमेव । तथाप्यभिनवविनेयोत्साहाय प्रथमगाथया ज्ञानपश्चकाभिधानरूपं मंगलमाह
आभिणियोहियनाणं, सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥१॥ १ स्तं । २ वि ।
Mil॥१२॥
Jain Education Inter
For Private & Personal use only
Lalainelibrary.org