SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट आवश्यक नियुक्ते रखचूर्णिः ॥१२॥ महाशास्त्रस्य चामुष्य, महाकविविनिर्मिते , गम्भीरार्थे महत्यौ स्त-चूर्णित्तिश्च यद्यपि ॥ ११ ॥ तथाप्यत्यल्पधीहेतो-रल्पधीरप्यहं पुनः । रचयिष्याम्यमू' वृत्ति-मुत्तानार्थी लघीयसीम् ॥ १२ ॥ ॥ युग्मम् । ततोऽत्र यदहं कुर्ये, तत्स गुरुभक्तिजम् । जानन्तु मावजानन्तु, सन्तः सुमनसो मयि ॥१३॥ तथाहिसंजातेऽवसरेऽधुना श्रुतसुधाधाराकिरो मद्गिरः, सद्यः (म) प्लवयन्तु भव्यहृदयारामे प्रबोधद्रुमम् । लब्ध्वाऽत्यद्भुतवासनाढयसुमनोभावं सदालिपियं, यस्तैस्तैः फलितः फलैरविरलैः स्वर्गापवर्गादिभिः ॥ १४ ॥ इहायं शास्त्र वेधसां सुमेधसां शास्त्रसन्दर्भारम्भसंरम्भविधिः यथा सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयसम्बन्धप्रयोजनपतिपादनपूर्वाण्येव प्ररूप्यन्ते। इदं च शास्त्रमरीत्प्रणीतार्थत्वात्सकलमपि मंगलरूपमेव । तथाप्यभिनवविनेयोत्साहाय प्रथमगाथया ज्ञानपश्चकाभिधानरूपं मंगलमाह आभिणियोहियनाणं, सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥१॥ १ स्तं । २ वि । Mil॥१२॥ Jain Education Inter For Private & Personal use only Lalainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy