________________
परिशिष्ट
आवश्यक निर्युक्तेरवचूर्णिः।
नित्यं यत्पणिपातसंभ्रमभृतां पादाब्जपीठस्थल-न्यासोल्लासिकिणावलिव्यतिकरादालेषु भव्यात्मनाम् । एतेऽनन्तमहोमहोदयपदे योग्या इति प्रीतितः, पुण्या किल वर्द्धितानि तिलकान्यव्याज्जिनौघः सवः ॥ ३ ॥ यत्कान्ति (न्तेः खलु विश्व) विश्वधवलोकारश्रिया सर्वतः, सध्यानं परिपच्यतेऽधिमनसं शुक्लं तदक्लेशतः। येनोत्सर्पति सर्ववाङ्मयगतं ज्ञानं परं तत्क्षणात्, सास्माकं श्रुतदेवता रचयताद् विघ्नोपशान्तिक्रियाम् ॥ ४॥ आस्तेऽनन्यतमा मनस्यनुकलं स्वस्वामिभक्तिस्ततो, वासं यस्य चकार पाणिकमले सा केवलश्रीधुवम् । नैवं चेद्विललास तत्कथमियं सर्वत्र तत्तत्क्षणात् , न्यस्तो यत्र भवेदयं स भगवान् श्रीगौतमो नन्दतात् ॥५॥ गवामीशे यत्र प्रवचनधुरां धर्मधवले, स्फुरद्व्याख्यानादि प्रतिहतसमस्तेतरवृषे। समारोप्यात्मीयां त्रिभुवनपतिर्नितिमगा-वारण्यान्निस्तारयतु स सुधर्माभिधगुरुः ॥ ६॥ तत्त्वावरत्नौघविलोकनार्थ, सिद्धान्तसौधान्तरहस्तदीपाः । नियुक्तयो येन कृताः कृतार्थ-स्तनोतु भद्राणि स भद्रबाहुः॥७॥ तस्यावश्यकनियुक्तिगवीं दुहन् वृत्तिभाजनेऽर्थपयः। मगुणीकरोमि सरसं, रसलोलुपलोकतुष्टिकृते ॥ ८॥ परं क्व द्वादशाङ्गीभृद्भद्रबाहुगुरोगिरः ? । मुग्धधी लिशः क्याई पदमात्रेप्यशक्तिमान् ? ॥९॥ तद्यदावश्यकमह, विवरीतुं मति व्यधाम् । तरीतुमारब्धस्तदोष्णकेन पप्लवन्' ॥ १० ॥ १ क्व प्लवतु ।
Jain Education Inter
For Private & Personel Use Only
YAMjainelibrary.org