________________
परिशिष्ट
आवश्यक नियुक्तेरवचूर्णिः। ॥१०॥
'चैत्यवंदन विचार' गाथाबद्ध छे तेमां चैत्यवंदनमां वपराता सूत्रोनी व्याख्या छे. अमुद्रित छे. 'चैत्यवंदनादि मूत्र' फलप्रदीप टीका श्लोक २४५८ अप्रसिद्ध छे. 'आवश्यक मूत्रना छ पेटा विभाग छे, जेमां दरेक विभागनी अंदर अनेकविध ग्रंथ जोवामां आवे छे.
परिशिष्ट - नंबर २ आवश्यकसूत्रनियुक्ति उपर श्री तिलकाचार्यकृतलघुत्तिनो आदि विभाग.
॥ॐ नमः श्रीपञ्चपरमेष्ठिभ्यः॥ देवः श्रीनाभिमूनुर्जनयतु स शिवान्यसदेशे यदीये, खेलन्ती कुन्तलाली विलसदलिकुलाभोज्वला शालते स्म । संजाते संयमश्रीपरिणयनविधौ माङ्गलिक्ये त्रिलोकी, लक्ष्म्या दुर्वाङ्कुराणां ततिरिव पतितोइस्तहस्तद्वयाग्रात् ॥१॥ विश्वाहंकारमर्दी समितिकृतरतिश्चक्रचापाडूपाणिः, प्रोद्यद्गीर्वाणशाली व्यपहृतविषमाखारिदोर्दण्डकण्डूः। भक्तिमाग्भारनम्रक्षितिपतिपटलोमौलिकोटीरकोटी-शाणाकोणाग्रलेखोल्लिखितनखशिखः पातु वीरत्रिलोकीम् ॥२॥
॥१०॥
Jain Education into
For Private & Personel Use Only
*
w.jainelibrary.org