SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ शा -- आवश्यकनियुक्तरव चर्णि - ॥१८४॥ ज्यन्तरेण वाढहासं कृतं, रूपे विकृतरूपं रष्ट, गन्धे कडेवरादिगन्धः रसस्तस्यैव, स्पोंऽग्निज्वालादि, यद्वा इष्टे राग यात्य कालनिटे द्वेष ॥ १३९५ ॥ इत्याधु घातवर्जितं कालं लावा कालनिवेदनाय गुरुपार्थमागच्छत इदमाह ग्रहणजो गळतमि विही आगच्छंतमि होइ सो चेव । जं एत्थ जाणत्तं तमहं वोच्छं समासेणं ॥१३९६ विधिः एषा भद्रबाहकृता । अस्यामतिदेशे कृतेऽपि सिद्धसेनक्षमाश्रमणोऽतिदेशं व्याख्याति निगा. निमीडियाआसज्ज अकरणेखलिय पडियवाघाए। अपमजिय भीए वाछीए छिन्नेव कालवहो॥१॥ १३९६__यदि निर्गन्छन् आवश्यकीं न करोति, प्रविशन्वा नैषेधिकीं न करोति, गुरुसमीपमागच्छतोऽन्तरा यदि श्वमार्जारादि १३९७ छिन्दति, शेषं पूर्वव्याख्यातं, एतेषु सर्वेषु कालवधः ॥१॥ गोणाइ कालभूमीइ हुज्ज संसप्पगाव उट्ठिजा। कविहसिअविज्जुयंमी गजिय उक्काइ कालवहो॥२॥(प्र०)। पूर्व गुरुमापुच्छ्य कालभूमि गतस्तत्र यदि गवादिकं निषण्णं संसर्पका:-कीटिकोपदेहिकाद्या वा उत्थिता: ( उष्ट्रादि) पश्येत्ततो निवर्तते. यदि कालं प्रतिलेखयतो गृहतो निवेदनाय गच्छतो वा कपिहसितादि जातं तदा कालवधा, कपिइसितं नाम आकाशे विकृतं मुखं वानरसदृशं हासं कुर्यात् ॥ २ ॥ कालग्राही निर्व्याघातेन गुरुमूलमागत:इरियावाहिया हत्थंतरेऽविमंगल निवेयणा दारे। सोहि विपविए पच्छा करणं अकरणं वा॥१३९७॥ - यदि गुरोर्हस्तान्तरमात्रे कालो गृहीतस्तथापि कालप्रवेदनायामीर्यापथिकी प्रतिक्रान्तण्या, पञ्चोकासमात्रमुत्सर्ग १८४॥ Jin Education Inter. For Private & Personal Use Only w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy