SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ॥ १८३ ॥ आवश्यक- गृहाणेति गुरुवचनं, एवं यावत्कालग्राही सन्दिश्याऽऽयाति तावद् द्वितीया-दण्डधरः कालं प्रति चरति ॥ १३९२ ॥ पुनः कालनियुक्तेरव- पूर्वोक्तेन विधिना निर्गतः कालग्राही ग्रहणचर्णिः । थोवावसेसियाए संझाए ठाति उत्तराहुत्तो । चउवीसगदुमपुस्फियपुवगमेक्ककि अदिसाए ॥१३९३॥ विधिः 'उत्तराहत्तोत्ति उत्तरामुखः वामपार्श्वे ऋजु[तिर्यग् दण्डधारी पूर्वाभिमुखस्तिष्ठति, कालग्रहणनिमित्तं अष्टोच्छ्रासकालिक निगा कायोत्सर्ग करोति, उत्सारिते चतुर्विंशतिस्तवं दुमपुष्पिका श्रामण्यपूर्व[क]पस्खलितमनुप्रेक्ष्य पश्चात्सूर्वादिषु प्रत्येकमेत- १३९३. दनुप्रेक्षते ॥ १३९३ ॥ कालं गृह्णतः एते व्याघाता ज्ञेया:बिंद छीए[य]परिणय सगणेवा संकिए भवेतिण्हं।भासंत मूढ संकिय इंदियविसए य अमणुण्णे।१३९४।। ____ अङ्गे यादकविन्दुः पतितोऽयवाऽङ्गे पार्श्वतो वा रक्तबिन्दुः, आत्मनः परतो वा क्षुजाता, अध्ययनं वा कुर्वतो यद्यन्यो भावः परिणतः, 'सगणे 'त्ति स्वगच्छे साधुत्रयस्य गर्जितादिशकायां, भवेद् व्याघातः ॥ १३९४ ॥ पश्चार्द्धस्य पूर्व IN न्यस्तस्य वा विभाषामूढो व दिसिज्झयणे भासंतो यावि गिण्हति न सुज्झे । अन्नं च दिसज्झयणे संकेतोऽनिविसए वा १३९५/ दिशमध्ययनं वा प्रति मूढः, स्फुटमेव व्यञ्जनामिलापेन भाषमाणो गृह्णाति, बुडबुडारावं वा कुर्वन् , एवं न शुद्ध्यति, अस्यां दिशि स्थितो न वा, अध्ययनमिदं चिन्तितं न वेति शङ्कति, इन्द्रियविषये चामनोज्ञे व्याघाता, यथा श्रोत्रस्य रुदितं ॥१८३॥ Jain Education Intel For Private & Personal Use Only Tww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy