SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव- चूर्णि। काल. ग्रहणविधिः निगा. १३९८१४०१ कुर्वन्ति, उत्सारितेऽपि पञ्चमङ्गलं पठन्ति वन्दनं दत्त्वा कालं निवेदयन्ति शुद्धःप्रादोपिकः काल इति, दण्डधरं मुक्वा शेषाः सर्वे युगपत्प्रस्थापयन्ति, किं कारणं ? उच्यते, अत्र मरुकदृष्टान्तः ॥ १३९७ ॥ सन्निहियाण वडारो पटुविय पमादि णो दए काला बाहि ठिए पडियरए विसई ताएऽवि दंडधरो॥१३९८॥ यथा सन्निहिताना मरुकानां 'वडारो'त्ति वण्टो-विभाग इत्यर्थो लभ्येत, न परोक्षस्य, तथा देशकथादिप्रमादिनः कालं न ददति, 'दारे 'त्ति अस्य व्याख्या-'बाहि ठिए' इत्यादि, मध्यावहिः स्थिते प्रतिचरके प्रविशति दण्डधरः ।। १३९८ ॥ सवेहि वि इत्यादिपश्चास्य व्याख्यापटुविय वंदिए वा ताहे पुच्छंति किं सुयं ? भंते!। तेवि य कहेंति सवं जं जेण सुयं व दिटुं वा ।।१३९९॥ दण्डधरेण सर्वैरपि [च प्रस्थापिते वन्दिते दण्डधरोऽन्यो वा पृच्छति-केन किं श्रुतं दृष्टं वेति, ते सर्व कथयन्ति, यदि सर्भणितं न किश्चित् दृष्टं श्रुतं वा, ततः शुद्धे कुर्वन्ति स्वाध्यायं ॥ १३९९ ।। अथ शङ्कितंइक्कस्स दोण्ह व संकियंमि कीरइ न कीरती तिण्हं । सगणमि संकिए परगणं तु गंतुंन पुच्छति॥१४००॥ योकेन सन्दिग्धं-दृष्टं श्रुतं वा ततः क्रियते, त्रयाणां विद्युदाघेकसन्देहे न क्रियते स्वाध्यायः, त्रयाणामन्यान्यसन्देहे क्रियते, स्वगणे शङ्किते परगणवचसा न क्रियते ॥ १४००॥ कालचउक्के णाणत्तगं तु पाओसियंमि सवेवि । समयं पटुवयंती सेसेसु समं च विसमं वा ॥१४०१॥ ॥ १८५॥ Jain Education in For Private & Personel Use Only Baww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy