________________
आवश्यकनियुक्तेरव-
चूर्णि।
काल. ग्रहणविधिः निगा. १३९८१४०१
कुर्वन्ति, उत्सारितेऽपि पञ्चमङ्गलं पठन्ति वन्दनं दत्त्वा कालं निवेदयन्ति शुद्धःप्रादोपिकः काल इति, दण्डधरं मुक्वा शेषाः सर्वे युगपत्प्रस्थापयन्ति, किं कारणं ? उच्यते, अत्र मरुकदृष्टान्तः ॥ १३९७ ॥ सन्निहियाण वडारो पटुविय पमादि णो दए काला बाहि ठिए पडियरए विसई ताएऽवि दंडधरो॥१३९८॥
यथा सन्निहिताना मरुकानां 'वडारो'त्ति वण्टो-विभाग इत्यर्थो लभ्येत, न परोक्षस्य, तथा देशकथादिप्रमादिनः कालं न ददति, 'दारे 'त्ति अस्य व्याख्या-'बाहि ठिए' इत्यादि, मध्यावहिः स्थिते प्रतिचरके प्रविशति दण्डधरः ।। १३९८ ॥ सवेहि वि इत्यादिपश्चास्य व्याख्यापटुविय वंदिए वा ताहे पुच्छंति किं सुयं ? भंते!। तेवि य कहेंति सवं जं जेण सुयं व दिटुं वा ।।१३९९॥
दण्डधरेण सर्वैरपि [च प्रस्थापिते वन्दिते दण्डधरोऽन्यो वा पृच्छति-केन किं श्रुतं दृष्टं वेति, ते सर्व कथयन्ति, यदि सर्भणितं न किश्चित् दृष्टं श्रुतं वा, ततः शुद्धे कुर्वन्ति स्वाध्यायं ॥ १३९९ ।। अथ शङ्कितंइक्कस्स दोण्ह व संकियंमि कीरइ न कीरती तिण्हं । सगणमि संकिए परगणं तु गंतुंन पुच्छति॥१४००॥
योकेन सन्दिग्धं-दृष्टं श्रुतं वा ततः क्रियते, त्रयाणां विद्युदाघेकसन्देहे न क्रियते स्वाध्यायः, त्रयाणामन्यान्यसन्देहे क्रियते, स्वगणे शङ्किते परगणवचसा न क्रियते ॥ १४००॥ कालचउक्के णाणत्तगं तु पाओसियंमि सवेवि । समयं पटुवयंती सेसेसु समं च विसमं वा ॥१४०१॥
॥ १८५॥
Jain Education in
For Private & Personel Use Only
Baww.jainelibrary.org