SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूणिः । 11860 1: Jain Education Inter तत्समाप्तौ कालप्रति लेखनाविधिरयं कार्यः ।। १३८२ ।। दुविउ होइ कालो वाघाइम इतरो य नायवो । वाघातो घंघसालाए घट्टणं सङ्घकणं वा ॥१३८३॥ यातिरिक्ता वसतिः कार्यटिकासेविता च सा घवसाला तस्यां निर्गच्छतां घट्टनपतनादिव्याघातदोषः, श्राद्धकथनेन च वेलातिक्रमः ।। १३८३ ॥ वाघाए तइओ सिं दिज्जइ तस्लेव ते निवेति । इयरे पुच्छति दुवे जोगं कालस्स घेच्छामो ॥१३८४॥ तत्र व्यावातिके द्वौ कालप्रतिजागरको निर्यातस्तयोस्तृतीय उपाध्यायादिदयते, तावापृच्छनं सन्देशनं कालप्रवेदनं तस्यैव कुरुतः अत्र द (ग) ण्डकदृष्टान्तो न स्यात्, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले उपाध्यायस्य प्रवेदयन्ति, तदा दण्डधरो बहिः कालप्रतिचरकस्तिष्ठति इतरे चान्तर्विशन्ति तदा उपाध्यायसमीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्यात, दण्डधर एति, तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति ।। १३८४ ।। इतरथा निर्व्याघाते ' इयरे 'इत्यादिव्याख्या - आपुच्छण किइकम्मे आवासिय पडियरिय वाघाते । इंदिय दिसा य तारा वासमसज्झाइयं चेव ।। १३८५ ॥ द्वौ नौ गुरुमापृच्छतः कालं गृहीष्यावः, ततो गुर्वनुज्ञातो 'किइकम्मे ' त्ति वन्दनकं कृत्वा दण्डकं कृ(गृहीत्वा आवश्यकमासजे ( शय्यामि ) ति भगन्ती [ प्रमार्जन्तौ ] निर्यातः, अन्तरे च यदि स्खलः ( प्रस्खलतः ) पततो वा वस्त्रादि वा लिगति कृतिकर्मादि किञ्चिद्वितयं कुरुतः गुरुर्वा प्रतीच्छन् वितथं करोति ततः कालव्याघातः, अयं कालभूमेः ॥ १८० ।। • For Private & Personal Use Only काल. ग्रहण विधिः नि०गा० १३८३ १३८५ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy