________________
आवश्यक नियुक्तरव- पूर्णिः।
।। १८१॥
प्रतिचरणविधिः, इन्द्रियैरुपयुक्तौ प्रतिचस्तः, 'दिसति यत्र चतस्रोऽपि दिशो दृश्यन्ते, ऋतुबद्धे यदि तिस्रस्तारा दृश्यन्ते । कालयदि तु नोपयुक्तो अनिष्टो वा इन्द्रियविषयो दिगमोहो वा दिशो वा तारका न दृश्यन्ते वर्ष वा पतति अस्वाध्यायिकं वा ग्रहणजातं ततः कालवधः ॥ १३८५ ॥ किञ्च
विधि: जइ पुण गच्छंताणं छीयं जोइं ततोनियत्तेति। निवाघाए दोणि उ अच्छति दिसा निरिक्खंता ॥१३८६॥ निगा० यदि तयोर्गुरुसमीपात कालभूमौ यातोः क्षत्स्यात ज्योतिर्वा स्पृशति ततो निवर्ततः, निावाते द्वावपि कालभूमि
१३८६गतौ सन्दंशकं प्रमार्जनादि विधिना ( सन्देशकादिविधिना प्रमृज्य ) निषण्णौ ऊर्ध्वस्थितौ वा एकैको द्वे द्वे दिशौ निरीक्ष
१३८८ माणौ स्तः ॥ १३८६ ॥ किश्च तत्र कालभूमिस्थौसज्झायमचिंतंता कणगं दहण पडिनियत्तति। पत्ते य दंडधारी मा बोलं गंडए उवमा ॥१३८७॥
स्वाध्यायमकुवन्तौ कालवेलां च प्रतिचरन्तौ तिष्ठतः, ग्रीष्मे त्रीन् शिशिरे पञ्च वर्षासु सप्त कनकान् दृष्ट्वा निवर्त्ततः, अथ निर्व्याघातेन प्राप्ता कालग्रहणवेला तदा यो दण्डधारी सोऽन्तः प्रविश्य भणति-बहुप्रतिपूर्णा कालवेला मा बोलं कुरुत, अत्र द(ग)ण्डकोपमा क्रियते ।। १३८७ ॥ आघोसिए बहुहिं सुयमि सेसेसु निवडए दंडो। अह तं बहुहिं न सुयं दंडिजइ गंडओ ताहे॥१३८८॥
यथा लोके ग्रामादिद(ग)ण्डकेनाघोषिते बहुभिः श्रुते स्तोकैरश्रुते प्रामादिष्व(दिस्थितिम )कुर्वत्सुदण्डः स्यात्, बहु- IN॥ १८१॥
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org