SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरवचर्णिः । ॥ १७९ ॥ एमेव य पासवणे बारस चउवीसतिं तु पेहेत्ता। कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई ॥१३७८॥ | कालसर्वाणि चतुर्विशतिमत्वरितमसम्भ्रान्तमुपयुक्तः प्रतिलिख्य त्रीणि कालस्य प्रतिलेखयति, जघन्यतो हस्तान्तरितानि, IN ग्रहणअथानन्तरे सूरोऽस्तमेति ॥ १३७८ ॥ विधिः अह पुण निवाघाओ आवासं तो करंति सव्वेऽवि । सड्ढाइकहणवाघाययाइ पच्छा गुरूठंति॥१३७९॥ निगा. अथ सूरास्तमनानन्तरमेवावश्यकं कुर्वन्ति, यदि निर्याघातं ततः सर्वे गुरुमहिताः, अथ गुरुः श्राद्धानां धर्म कथयति १३७८ततः सहकरणस्य व्याघातस्ततो गुस्वो निपद्याधरश्वावश्यके पश्चात्तिष्ठन्ति ॥ १३७९ ।। १३८२ सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्ठाणे । सुत्तत्थकरणहेउं आयरिए ठियमि देवसियं ॥१३८०॥ 'आयरिए ठिअंमि 'ति यदा गुरुः सामायिकं कृत्वा वोसिरामित्ति भणित्वा स्थित उत्सर्ग, तदा पूर्वस्थिता देवसिकातिचारं चिन्तयन्ति, अन्ये भगन्ति यदा गुरुः सामायिकं करोति तदा पूर्वस्थिता अपि सामायिकं कुर्वन्ति ॥ १३८० ॥ जो हुज उअसमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइ विरहिओ अच्छिज्जा निजरापेही।१३८१ ।। परिश्रान्त:-प्राघूर्णकादिः, सोऽपि स्वाध्यायध्यानपरस्तिष्ठति, तदा तेऽपि बालादयस्तिष्ठन्त्येतेन विधिना ॥ १३८१ ॥ आवासगंतु काउं जिणोवइष्टुं गुरूवएसेणं। तिण्णि थुई पडिलेहा कालस्त इमा विही तत्थ ॥१३८२॥ कृत्वाऽऽवश्यकमन्यास्तिस्रस्तुतीः पठन्ति, अथवा एका एकश्लोकिका द्वितीया द्विश्लोकिका, तृतीया त्रिश्लोकिका Jain Education Inter For Private & Personal Use Only wjainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy