________________
आवश्यक
काल
NO.
नियुक्तेरव-
चूर्णिः। ॥१७८॥
विधिः निगा० १३७५.
मृतशरीरं वसतेः हस्तशतान्तीयमानं यावत्तावदस्वाध्यायिकं, शेष परवचनभणितं पुष्पादि प्रतिषेध्यं तदस्वाध्यायिक न स्यात् , यस्मात् शारीरमस्वाध्यायिक चतुर्विधं शोणितादि, अतः पुष्पादिषु स्वाध्यायो न वळते ॥ १३७४ ॥ एसो उ असज्झाओ तबजिउझाउतथिमा मेरा। कालपडिलेडणाए गंडगमरुएहिं दिटुंतो॥१३७५॥
एष संयमघातादिः पञ्चविधोऽस्वाध्यायो भणितः तैवर्जितः स्वाध्यायः, तत्र स्वाध्यायकाले इयं सामाचारी-प्रतिक्रम्य यावद्वेला न स्यात् तावत्कालप्रति लेखनायां कृतायां ग्रहणकाले प्राप्ते दण्डक(गण्डक) दृष्टान्तो भविष्यति गृहीते शुद्धे काले प्रस्थापनवेलायां मरूकदृष्टान्तः ॥ १३७५ ।। किमर्थ कालग्रहण ?, उच्यतेपंचविहअसज्झायस्त जाणणट्ठाय पेहए कालं । चरिमा चउभागवसेसियाइ भूमि तओ पेहे ॥१३७६॥ ___संयमघातादिपश्चविधास्वाध्यायपरिज्ञानार्थ प्रेक्षते काल वेला, कालनिरूपणमन्तरेण न ज्ञायते संयमघातादिकं, चेत्कालमगृहीत्वा कुर्वन्ति ततश्च लघवः, तस्मात्कालप्रतिलेखनायामियं समाचारी-दिनचरमपोहण्यां चतुर्भागावशेषायां कालग्रहणभूमयः, 'तउ 'त्ति तिस्त्रः प्रतिलेख्याः , अथवा उच्चारप्रसवणकालभूमवस्तिस्रः ॥ १३७६ ॥ अहियासिआइं अंतो आसन्ने चेव मज्झि दूरे य । तिन्नेव अणहियासी अंतो छ छच्च बाहिरओ।।१३७७॥
'अंतो 'त्ति वसतेरन्तः अधिसोढुरनधिसोढुश्च त्रीणि २ आसनमध्यदूरगानि स्थाण्डिलानि प्रतिलेखयति, एवमन्तः षट् , बहिरपि षट् मिलिता उच्चारस्य द्वादश भूमयः, परमधिसह्यानि दूरतरेऽनधिसह्यानि आसन्नतरे कर्त्तव्यानि ॥१३७७।।
१७८॥
Jain Education int
For Private
Personal Use Only
wjainelibrary.org