________________
आवश्यकता आवास
निर्युक्तेख
चूर्णिः । ॥ १७७ ॥
आवासियं च बूढं सेसे दिलृमि मग्गण विवेगो।सारीरगाम वाडग साहीइ न नीणियं जाव ॥१३७२॥ ___ एतत्पूर्वार्द्धस्येयं विभाषाअसिवोमाघवणेसुबारस अविसोहियंमिन करंति। झामिय वूढे कीरइ आवासिय सोहिए चेव॥१३७३॥
यत्र श्मशानं यत्र वाशिवावमयोप॑तानि बहनि छर्दितानि, 'आघयणं 'ति यत्र वा महासकाममृता बहवः, एतेषु स्थानेष्वविशोधितेषु कालतो द्वादशवर्षाणि क्षेत्रतो हस्तशतं परिहरन्ति । अथैतानि स्थानादीनि दवाग्न्यादिना दग्धानि उदकवाहेन वा प्लावितानि, ग्रामनगरादिना वा आवसता स्वस्वस्थानानि शोधितानि, तत्र शुद्धिः, 'सेसे "त्ति यद्गृहिभिर्ने शोधितं पश्चात्तत्र साधवः स्थिताः, आत्मवसतेः समन्तात् मार्गित्वा यद् दृष्टं तस्य विवेकः, अदृष्टे वा दिनत्रयं उग्घाडणकाउस्सग्गं कृत्वा स्वाध्यायं कुर्वन्ति । 'सारीरगाम' इत्यादिपश्चार्द्धस्येयं विभाषा-सारी'ति मृतस्य शरीरं डहरकामे यावद्धहिन नीतं तावत्स्याध्यायं न कुर्वन्ति अथ नगरे महति वा प्रामे तत्र पाटकशाखागृहप्रतिस्तस्या यावन्नीतं (तस्याः यावन्न निष्काशितं ) तावदस्वाध्यायिकं ॥१३७३ ।। तथा चाहडहरगगाममए वा न करेंति जावण नीणियं होइ।पुरगामे व महंते वाडगसाही परिहरंती॥२२३॥(भा०)
प्रेरकः-वसतिसमीपेन नीयमानस्य मृतशरीरस्य पुष्पवस्त्रादि किश्चित्पतति तदस्वाध्यायिकं, आचार्य आहनिजंतं मुत्तूणं परवयणे पुप्फमाइपडिसेहो। जम्हा चउप्पगारं सारीरमओन वजंति ॥ १३७४॥
अस्वा . ध्यायिकनियुक्तिः निगा १३७२१३७४ भागा० २२३
॥ १७७॥
Jain Education in
For Private & Personel Use Only
NJww.jainelibrary.org