SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णि ॥ १७४ ॥ Jain Education Inte काsपूर्णेऽपि शुद्धं, आघातनं न शुद्ध्यति, ' महकाए 'त्ति अस्य व्याख्या - महाकायो मूषकादिर्बिडालादिना हतो यदि तमभिन्नमेव गिलित्वा गृहीत्वा वा पष्ठिहस्तेभ्यो वहिर्याति तत्केचिदस्त्राध्यायिकं नेच्छति । यदुक्तं ' के इच्छंति 'त्ति तत्र स्वाध्यायोऽभिसम्बध्यते, स्थविरपक्षस्त्वस्वाध्यायिकमेव ।। १३६७ ॥ अस्यैवार्थस्य प्रकटनार्थमाह मूसाइ महाकायं मज्जाराईहयाघयण केई । अविभिन्ने गिण्हेउं पढंति एगे जइऽपलोओ ॥२१८॥ भा०) मूषकादिर्यत्र हतस्तदाघातकं (नं ) || २१८ ॥ तिर्यगस्वाध्यायिकाधिकार एवेदमाह - अंतो बर्हि च भिन्नं अंडग बिंदू तहा विआया य। रायपह वूढ सुद्धे परवयणे साणमादीणं ॥ १३६८ ॥ व्याख्या त्वस्याः प्रतिपदं करिष्यति, ' अंतो बहिं च भिन्नं अंडग बिंदु'त्ति अस्य व्याख्याअंडगमुज्झियकप्पे न य भूमि खणंति इहरहा तिन्नि । असज्झाइयपमाणं मच्छियपाओ जहि न बुड्डे २१९ षष्ठिहस्तानामन्तर्भिन्नेऽण्ड केऽस्वाध्यायिकं, बहिर्भिन्ने तु न, अथवा साधुत्रस तेरन्तर्बहिर्वाऽण्डकं ' उज्झिअं ' ति भिन्नं, तद्यदि कल्पे पष्ठितेभ्यो बहिधते शुद्ध्यति, अथ भूमौ भिन्नं तर्हि न भूमिं खनन्ति यतस्तत्खननेऽपि न शुद्ध्यति, 'इहरद्द'त्ति तत्रस्थे पष्ठिहस्तान् पौरुषीत्रयं च वर्ज्यते । अस्वाध्यायिकस्य प्रमाणं मक्षिकापादौ यत्र [न] बुड्डति ।। २१९ । 'विआय'त्तिअजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्नि । रायपह बिंदु पडिए कप्पइ वूढे पुणऽन्नत्थ २२० (भा०) अजराणां वल्गुल्यादीनां प्रसूतिकालादारभ्य तिस्रः पौरुषीरस्वाध्यायो, मुक्त्वाऽहोरात्रच्छेदं, आसन्न प्रसूताया अपि For Private & Personal Use Only अस्वाध्यायिक निर्युक्तिः नि०गा० १३६८ भा०गा० २१८ २२० ।। १७४ ।। w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy