________________
I
आवश्यक- नियुक्तेरव
चूर्णिः। ॥१७५॥
अहोरात्रच्छेदेन शुद्ध्यति, जरायुजानां गवादीनां यावजरा आलम्बते तावदस्वाध्यायिक, जरायां पतितायां प्रहरत्रयं अस्वात्याज्यं, 'रायपह बूढ सुद्ध'त्ति अस्य व्याख्या-साधुवसतेरासन्नं गच्छतस्तिरश्चो यदि रुधिरबिन्दवो गलितास्ते यदिध्यायिकराजपथान्तरिताः स्युस्तदा शुद्धाः, अथ राजपथ एव ते गलितास्तथापि शुद्धाः, अन्यस्मिन् पथेऽन्यत्र वा पतितेषु षष्ठि- नियुक्तिः हस्तान्तयादवृष्टिबाहेन तत् हतं ततः शुद्धं, 'पुण'त्ति विशेषार्थप्रतिपादका, प्रदीपन केन वा दग्धे शुक्ष्मति ॥ २२० ।। मागा. परवयणे साणपादीणं'ति अस्य व्याख्या-परस्य प्रेरकस्य वचनमिदं-यदि श्वा आदिशब्दान्मार्जारादिर्मासं भवयित्वा २२९ यावत्साधुवसतिसमीपं तिष्ठति तावदस्वाध्यायिक, आचार्य आह
निगा जइ फुसइ तहिं तुंडं अहवा लिच्छारिएण संचिक्खे। इहरा न होइ चोअग!वंतं वा परिणयं जम्हा ॥२२१॥ १३६९
आसन्नं गच्छतस्तस्य यदि तुण्डं रुधिरलिप्तं काष्ठादिषु स्पृशति ततोऽस्वाध्यायिक, अथवा रक्तलिप्ततुण्डो वसत्यासन्ने तिष्ठति तथाप्यस्वाध्यायिक, इतरथा आहारितेनाऽस्वाध्यायिकं न स्यात् , यस्मात्तदाहारितं वान्तमवान्तं षा आहारपरिणामेन परिणतं, तच्चास्वाध्यायिकं न स्यात् ।। २२१ । मानुषशरीरमाहमाणुस्सयं चउद्धा अलुि मुत्तूण सयमहोरत्तं । परिआवन्नविवन्ने सेसे तियसत्त अट्टेव ॥१३६९ ॥
चतुर्धा चर्ममांसरुधिरास्थिमेदात् , अस्थि मुवा शेषत्रयस्यायं परिहा:-क्षेत्रतो हस्तशतं कालतोऽहोरात्रं, यत्तु शरीरादेव व्रणादिष्वागच्छति पर्यापनं विवणं वा तदस्वाध्यायिकं न स्यात् , पर्यापनं यथा रुधिरमेव पूयतां गतं, विवर्ण १७५ ॥
For Private Personal Use Only
Jan Education in
Twjainelibrary.org