________________
आवश्यक- नियुक्तेरव
चूर्णिः
अस्वा. ध्यायिकनियुक्तिः निगा. १३६५१३६७
॥ १७३ ॥
काले तिपोरसिऽढ व भावे सुत्तं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठी विय हुँति चत्तारि ॥१३६५॥
सम्भवकालाद्यावत्तृतीया पौरुषी तावदस्वाध्यायिकं, यत्राघातस्थान, तत्र भावतः सूत्रं नन्यनुयोगद्वारं तन्दुलवैचा. रिकचन्द्रावेध्यकादि परिहरन्ति, अथवा अस्वाध्यायिकं चतुर्विधं-मांसं शोणितं चर्म अस्थि ॥१४६५ ॥ मांसाशिनोक्षिप्ते मांसेऽयं विधिःअंतो बहिं च धो सट्टीहत्थाउ पोरिसी तिन्नि । महकाए अहोरत्तं रद्धे वुढे य सुद्धं तु ॥ १३६६ ॥
एतद्व्याख्यानगाथाबहिधोयरद्धपक्के अंतो धोए उ अवयवा हुँति । महकाय बिरालाई अविभिन्ने केइ इच्छंति ॥१३६७॥
साधुवसतेः सकाशात्पष्ठिहस्तानामन्तर्बहिश्च धौतमिति मङ्गदर्शनमेतत् , अन्तौतमन्तः पक्वं १, अन्तद्वौत बहिः पक्वं २, बहिौतमन्तः पक्वं ३ एतेषु विष्वप्यस्वाध्यायिकं, यस्मिन् प्रदेशे धौतमानीय वा राद्धं स प्रदेशः षष्ट्या हस्तैः त्याज्या कालतः पौरुषीत्रयं, यदुक्तं 'बहिधोयरद्धपक्के'चि एषः चतुर्थों भङ्गः, ईदृशं यदि षष्ठिहस्तान्तरानीतं तथाप्यस्वाध्यायिकं न स्यात् । आद्यद्वितीयभङ्गयोर्धावनस्थानेऽवयवाः पतन्ति तेनास्वाध्यायिक, यत् काकादिभिर्विप्रकीण नीयते तदाकीर्णपुद्गलं, 'महकाए 'त्ति यत्र पश्चेन्द्रियो हतस्तदाघातनं वय, क्षेत्रतः षष्ठिहस्तैः कालतोऽहोरात्र अत्राहोरात्रच्छेदः सरोदयेन, राद्धं पक्कं वा मांसमस्वाध्यायिकं न स्यात् , यत्र च धोतं तत्र प्रदेशे महानुदकप्रवाहो यदि व्यूहस्तदा त्रिपौरुषी-|
M
|१७३॥
Jain Education in mand
For Private & Personel Use Only
17.ww.jainelibrary.org