SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तेरव चूर्णिः अस्वा. ध्यायिकनियुक्तिः निगा. १३६५१३६७ ॥ १७३ ॥ काले तिपोरसिऽढ व भावे सुत्तं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठी विय हुँति चत्तारि ॥१३६५॥ सम्भवकालाद्यावत्तृतीया पौरुषी तावदस्वाध्यायिकं, यत्राघातस्थान, तत्र भावतः सूत्रं नन्यनुयोगद्वारं तन्दुलवैचा. रिकचन्द्रावेध्यकादि परिहरन्ति, अथवा अस्वाध्यायिकं चतुर्विधं-मांसं शोणितं चर्म अस्थि ॥१४६५ ॥ मांसाशिनोक्षिप्ते मांसेऽयं विधिःअंतो बहिं च धो सट्टीहत्थाउ पोरिसी तिन्नि । महकाए अहोरत्तं रद्धे वुढे य सुद्धं तु ॥ १३६६ ॥ एतद्व्याख्यानगाथाबहिधोयरद्धपक्के अंतो धोए उ अवयवा हुँति । महकाय बिरालाई अविभिन्ने केइ इच्छंति ॥१३६७॥ साधुवसतेः सकाशात्पष्ठिहस्तानामन्तर्बहिश्च धौतमिति मङ्गदर्शनमेतत् , अन्तौतमन्तः पक्वं १, अन्तद्वौत बहिः पक्वं २, बहिौतमन्तः पक्वं ३ एतेषु विष्वप्यस्वाध्यायिकं, यस्मिन् प्रदेशे धौतमानीय वा राद्धं स प्रदेशः षष्ट्या हस्तैः त्याज्या कालतः पौरुषीत्रयं, यदुक्तं 'बहिधोयरद्धपक्के'चि एषः चतुर्थों भङ्गः, ईदृशं यदि षष्ठिहस्तान्तरानीतं तथाप्यस्वाध्यायिकं न स्यात् । आद्यद्वितीयभङ्गयोर्धावनस्थानेऽवयवाः पतन्ति तेनास्वाध्यायिक, यत् काकादिभिर्विप्रकीण नीयते तदाकीर्णपुद्गलं, 'महकाए 'त्ति यत्र पश्चेन्द्रियो हतस्तदाघातनं वय, क्षेत्रतः षष्ठिहस्तैः कालतोऽहोरात्र अत्राहोरात्रच्छेदः सरोदयेन, राद्धं पक्कं वा मांसमस्वाध्यायिकं न स्यात् , यत्र च धोतं तत्र प्रदेशे महानुदकप्रवाहो यदि व्यूहस्तदा त्रिपौरुषी-| M |१७३॥ Jain Education in mand For Private & Personel Use Only 17.ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy