SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अस्वाध्यायिकनियुक्तिः नि०गा. १३४४१३४६ आवश्यक- क्रिया निषिध्यन्ते, एष उत्सगपरिहार। आचीण तु मचिचरजसि त्रीणि मिन्नवर्षे त्रीणि पश्च सप्ताहोरामाण्यतः परं निर्युक्तेरव- स्वाध्यायादिसतं न कुर्वन्ति ॥ २१७ ॥ कथं ?चूर्णिः । PI वासत्ताणावरिया निकारण ठंति कजि जयणाए। हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति ॥१३४४॥ निष्कारणे वर्षावाणं-कम्बली, तदाताः सर्याभ्यन्तरे तिष्ठन्ति, कार्ये यतनेयं-हस्ते नाक्षिविकारेणाङ्गुल्पा वा 'सण'ति इदं कुरु मा वा कुर्विति, अथै नावगच्छति ततः 'पुत्तावरिय 'त्ति मुखयोतिका दचा मुखेन भाषन्ते, ग्लानादिकार्ये वर्षाकल्पप्रावृता यान्ति ॥ १३४४ ॥ औत्पातिकमाहपंस अमंसरुहिरे केससिलावुट्टि तह र उग्घाए । मंलरुहिरे अहोरत्त अवससे जञ्चिरं सुत्तं ॥१३४५॥ पांशुमांसरुधिरकेशानां वर्षणं कर कादिशिलावर्षगं रज उद्वातस्तत्र मासे रुधिरे चाहोरात्रं स्वाध्यायो न क्रियते, अवशेषाः पांवादयो य(याव)चिरं कालं पतन्ति तावत्काल सूत्रं नन्द्यादिन पठन्ति ॥ १३४५ ।। पश्यादिव्याख्यापंसू अचित्तरओ रयस्तिलाओ दिसा र उग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरति ॥१३४६।। धूमाकारमापाण्डुरमचितं रजः पांशु ण्यते, अभ्यन्तरतो मध्ये विश्रमाप्रयोगाम्यां रजापतशिला रजाशिलोच्यते, दिशासु सर्वदिक्षु महास्कन्धावारगमनसम्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतन रज उद्घातः, एतेषु वातसहितेषु निर्वातेषु वा सूत्रपौरुषीं न कुर्वन्ति ॥ १३४६ ।। किश्चान्यत् १६६॥ Jain Education InHA For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy