________________
अस्वाध्यायिकनियुक्तिः नि०गा. १३४४१३४६
आवश्यक- क्रिया निषिध्यन्ते, एष उत्सगपरिहार। आचीण तु मचिचरजसि त्रीणि मिन्नवर्षे त्रीणि पश्च सप्ताहोरामाण्यतः परं निर्युक्तेरव- स्वाध्यायादिसतं न कुर्वन्ति ॥ २१७ ॥ कथं ?चूर्णिः । PI वासत्ताणावरिया निकारण ठंति कजि जयणाए। हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति ॥१३४४॥
निष्कारणे वर्षावाणं-कम्बली, तदाताः सर्याभ्यन्तरे तिष्ठन्ति, कार्ये यतनेयं-हस्ते नाक्षिविकारेणाङ्गुल्पा वा 'सण'ति इदं कुरु मा वा कुर्विति, अथै नावगच्छति ततः 'पुत्तावरिय 'त्ति मुखयोतिका दचा मुखेन भाषन्ते, ग्लानादिकार्ये वर्षाकल्पप्रावृता यान्ति ॥ १३४४ ॥ औत्पातिकमाहपंस अमंसरुहिरे केससिलावुट्टि तह र उग्घाए । मंलरुहिरे अहोरत्त अवससे जञ्चिरं सुत्तं ॥१३४५॥
पांशुमांसरुधिरकेशानां वर्षणं कर कादिशिलावर्षगं रज उद्वातस्तत्र मासे रुधिरे चाहोरात्रं स्वाध्यायो न क्रियते, अवशेषाः पांवादयो य(याव)चिरं कालं पतन्ति तावत्काल सूत्रं नन्द्यादिन पठन्ति ॥ १३४५ ।। पश्यादिव्याख्यापंसू अचित्तरओ रयस्तिलाओ दिसा र उग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरति ॥१३४६।।
धूमाकारमापाण्डुरमचितं रजः पांशु ण्यते, अभ्यन्तरतो मध्ये विश्रमाप्रयोगाम्यां रजापतशिला रजाशिलोच्यते, दिशासु सर्वदिक्षु महास्कन्धावारगमनसम्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतन रज उद्घातः, एतेषु वातसहितेषु निर्वातेषु वा सूत्रपौरुषीं न कुर्वन्ति ॥ १३४६ ।। किश्चान्यत्
१६६॥
Jain Education InHA
For Private & Personel Use Only
www.jainelibrary.org