SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आवश्यक-IN निर्युक्तेरव चूर्णिः । ॥१६७॥ साभाविय तिन्नि दिणासुगिम्हए निक्खिवंति जइ जोगं। तोतंमि पडतंभी करंति संवच्छरज्झायं॥१३४७N अस्वा एते पांशुरजउद्घाता: स्वाभाविकाः स्युरस्वाभाविका वा, तत्रास्वाभाविका ये निर्धातभूमिकम्पचन्द्रोपरागादिदिव्य- ध्यायिकसहिताः, एतेष्वस्वाभाविकेषु कृतेऽप्युत्सर्गेन कुर्वन्ति बाध्यायं, 'सुगिम्हए'त्ति यदि चैत्रे योगं निक्षिपन्ति ततः शुद्धपञ्चम्याः नियुक्तिः पूर्वार्धादर्वाक, नो चेत्तदा प्रतिपदनन्तरं योगनिक्षेपः कार्यः, अनध्यायमध्येतुं न करपते, दशम्याः परतो यावत् पूर्णिमा, निगा. अत्रान्तरे त्रीणि दिनानि उपर्युपरि अचित्तरज उग्बाडावणं काउस्सग्गं करिन्ति, तेरसिमाईसु वा तिसु दिणेसु. तो सामाविगे १३४७ पडते वि संवच्छरं सज्झायं करिन्ति अह उसगं न करेंति तो साभाविगे पडते सज्झायं न करिति ॥१३४७।। सादिव्यमाह- १३४९ गंधव्वादिसाविज्जुक्कगजिए जूअजक्खआलित्ते। इकिक पोरिसी गज्जियं तु दो पोरसी हणइ ॥१३४८॥ गंधवं-नगरविउवणं, दिसादाहकरणं, विजुभवणं, उक्कापडणं, गजिप्रकरणं, जूवगो वक्खमाणो, जक्खालित्तंजक्खुद्दित्तं आगासे भवइ, तत्थ गंधवनगरं जक्खुद्दित्तं च एए नियमा दिवकया, सेसा भयणिजा, जउ फुड न नजन्ति तेण तेसिं परिहारो, एए गंधवाइआ इकिकं पोरिसिं उत्रहणन्ति, गजिअं दो पोरिसीउ उवहणइ ॥ १३४८ ॥ दिसिदाह छिन्नमूलो उक्क सरेहा पगासजुत्ता वा। संझाछेयावरणो उजूबओ सुक्कि दिणं तिन्नि ॥१३४९॥ ___अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारस ईक च्छिन्नमूलो दिग्दाहः, उल्का सरेखा पतति, प्रकाशयुक्ता वारेखाऽपि, संझप्पहा चंदप्पहा य जेण जुगवं भवंति तेण जूवगो, सा संझप्पभा चंदप्पमा- ॥१७॥ दिग्दाहा Jain Education inte For Private & Personal Use Only saw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy