SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ।। १६५ ।। Jain Education Int पुरुषः एवं प्रथमं संयमोपघाति, तस्मिन्वर्त्तमाने न स्वाध्यायो न प्रतिलेखना, नैत्र कापि चेष्टा क्रियते, इतरेषु चतुर्षु अस्वा ध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिष्वेवानाशात्याः, [ तथा ] स्वाध्याय एव न क्रियते, आवश्यकाद्युत्कालिकं च पठ्यते ।। १३४३ || महिकादेर्व्याख्या महिया उगमासे सञ्चिन्त्तरओ अ ईसिआयंबो । वासे तिन्नि पयारा बुब्बुअ तबज्ज फुसिए य २९६ भा. महिका कार्त्तिकमार्गशीर्षादिषु गर्भमासेषु स्यात् सा च पतन्त्येव सूक्ष्मत्वात्सर्वमष्कायभावितं करोति, व्यवहारसतिः पृथिवीकाय आरण्यको वातोद्धतो रजो मण्यते, तस्य सचित्तत्वलक्षणं वर्णित ईषदातानं दिक्षु दृश्यते, तदपि निरन्तरं पतद्दिनत्रयात्परतः सर्व पृथिवीकार्यभावितं करोति, तत्र उत्पातशङ्कासम्भव भिन्नवर्षे त्रयः प्रकाराः - यत्र वर्षे पतति बुदबुदाः स्युस्तदवर्ष १, तैर्वैर्जितं तद्वर्ज २, सूक्ष्मतुषारेषु पतत्सु पृषत (बिन्दु) वर्ष ३, एतेषु यथासङ्ख्यं त्रिपञ्चसप्त दिनपरतः सर्वमष्कायभावितं स्यात् ॥ २१६ ॥ संयमघातिसर्व भेदानामयं परिहारः दव्वे तं चिय दव्वं खित्ते जहियं तु जच्चिरं कालं । ठाणाइमास भावे मुत्तुं उस्सास उम्मे से॥ २१७॥ (भा० द्रव्यतस्तदेव द्रव्यं महिकादि त्याज्यं, क्षेत्रे यत्र तत्पतति तच्या ( तत्रैव त्या ) ज्यं, काले यच्चिरं कालं स्यात्, भावे स्थानं - कायोत्सर्गं न कुर्वन्ति, न च भाषन्ते, आदिशब्दाद् गमनागमनाद्यपि न कुर्वन्ति, मुक्वोच्छवासोन्मेषौ शेषाः सर्वाः १ "खेते जहिं पड जञ्जिरं कालं " इति पाठान्तरं । २ " मोतुं उस्सासउम्मेसं " इति पाठान्तरं For Private & Personal Use Only अस्वा ध्यायिक निर्युक्तिः नि०गा० २१६ २१७ ।। १६५ ।। www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy