________________
आवश्यक-IN नियुक्तरव
तया चिन्तितमपूर्वा गीतिका, ततो ज्ञातं सदोषाणि कर्णिकाराणीति तानि परिहृतानि अप्रमत्ततया, एवं साधुनापि प्रमादस्त्याज्यः ॥ १३२९ ॥ भरुयच्छंमि य विजए नडपिडए वासवासनागघरे। ठवणा आयरियस्त[उ] सामायारीपउंजणया॥१३३०
भरुकच्छे एक आचार्यस्तेन विजयः शिष्य उज्जयिन्यां कार्येण प्रेषितः, सोऽन्तरा ग्लानादिकार्यव्याक्षिप्तोऽकालवृष्ट्या रुद्धः तृणादीन्युत्थितानि, ततो नटपिटकग्रामे नागगृहे वर्षावासं स्थितः चिन्तयति गुरुकुलबासो न जात इहापि करोमि कृत्य, तेन स्थापनाचार्यः कृतः, सर्वाः सामाचारीः प्रयुङ्क्ते, क्षणे क्षणे उपयुङ्क्ते-'किं मे कडमि 'त्यादि, एवं तेन योगाः सगृहीताः ॥ १३३० ॥ णयरं च सिंबवद्धण मुंडिम्बयअजपूसभूई य । आयाणपूसमित्ते सुहुमे झाणे विवादो य ॥ १३३१ ॥
सिम्बवर्द्धनपुरे मुडम्बिको (मुण्डिकाम्रको ) राजा पुष्पभूतिनामान आचार्यास्तैः स श्राद्धश्चक्रे, तेषां शिष्यः पुष्पमित्रो बहुश्रुतोऽत्रसन्नोऽन्यत्रास्ति, समीपस्थाः शिष्या अगीतार्थास्ततः पुष्पमित्र आहूतस्तस्योक्त्या आचार्यैः सूक्ष्म ध्यानमारब्धः मपवरकान्तः। स तद्वारेण स्थितोऽन्येषां प्रवेशं न दत्ते, एकेन शिष्येण प्रच्छन्नं गुरवो विलोकिता निश्चेष्टा दृष्टास्तेन सर्वेषामुक्तं मृता इति, राजा समागान , पुष्पमित्रस्य कथयतोऽपि कश्चिन्न प्रत्येति, एके भणन्त्यसौ सलक्षणाचार्यदेहेन वेतालं साधयन्नस्तीति, शिविका कृता दाहार्थ, ततः पुष्पमित्रेणाङ्गुष्ठः पूर्वसङ्केतितः स्पृष्टः, प्रबुद्धः प्राह-किमार्य ! व्याघातः कृतः, तेनोचे |
योगसङ्ग्रहे | लवालवे
ध्यान संवरयोगे च दृष्टान्ती निगा १३३०० १३३१
१५९॥
Jain Education Inter
For Private & Personel Use Only
१
w.jainelibrary.org