________________
आवश्यक- नियुक्तरव
चूर्णिः । ॥ १६०॥
युष्मच्छिष्यैः कृतमिदं । ईदृग् ध्यान कर्त्तव्यं ॥ १३३१॥
योगसबहे रोहीडगंच नयरं ललिआयुट्ठी अ रोहिणी गणिआ।धम्मरुइ कडुअदुद्धियदाणाययणे अकंमुदए १३३२
| उदयादिरोहीडकपुरे ललितागोष्ठी, तदर्थ रोहिणी गणिका भक्तं राध्नोति, अन्यदा 'कड्डयदुद्धिय'त्ति दुद्धि-तुम्बकं संस्कृतं, तया |
| मरणान्ताकटु च ज्ञातं, मासक्षपणपारण के धर्मरूचेर्दत्तं, तेन जीववधभयेनालोच्य प्रतिक्रम्य स्वयमेवाहारितं तीव्रवेदना सोऽधिसह्य
राधनायां सिद्धः।। १३३२ ।।
दृष्टान्ताः नयरी य चंपनामाजिणदेवो सत्यवाह अहिछत्ता। अडवी य तेण अगणी सावयसंगाण वोसिरणा।१३३३
निगा चम्पायां जिनदेवः श्राद्धः सार्थवाह उद्घोप्याहिच्छत्रां याति, भिल्लैलुण्टिते साथै सोऽटव्यां प्रविष्टो यावत्पुरतोऽग्निमयं
१३३२. मार्गतो व्याघ्र भयं उभयतः प्रपातभयं, स भीतोऽशरणं ज्ञात्वा स्वयमेव भावलिङ्गं प्रपद्य कृतसामायिक प्रतिमा स्थितः,
१३३४ श्वापदैर्भक्षितः सिद्धः ।। १३३३ ॥ पायच्छित्तपरूवण आहरणं तत्थ होइ धणगुत्ता। आराहणाए मरुदेवा ओसप्पिणीए पढमासिद्धो १३३४।।
एकत्र धनगुप्ताचार्यास्ते च्छास्था अपि तथेगितादिभित्विा प्रायश्चित्तं ददति ययाति चारशुद्धिरधिकनिर्जरा च स्यात् । तथा कर्त्तव्यं ३१, मरणान्ताराधनायां मरुदेवाऽवसर्पिण्या प्रथमसिद्धः ३२ ॥ १३३४ ।। इति योगसङ्ग्रहाः। तेत्तीसाए आसायणाहिं (सूत्रम् )
१६०॥
-
JainEducation intelle
For Private & Personal Use Only
Jawaniainelibrary.org