SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तरव चूर्णिः । ॥ १६०॥ युष्मच्छिष्यैः कृतमिदं । ईदृग् ध्यान कर्त्तव्यं ॥ १३३१॥ योगसबहे रोहीडगंच नयरं ललिआयुट्ठी अ रोहिणी गणिआ।धम्मरुइ कडुअदुद्धियदाणाययणे अकंमुदए १३३२ | उदयादिरोहीडकपुरे ललितागोष्ठी, तदर्थ रोहिणी गणिका भक्तं राध्नोति, अन्यदा 'कड्डयदुद्धिय'त्ति दुद्धि-तुम्बकं संस्कृतं, तया | | मरणान्ताकटु च ज्ञातं, मासक्षपणपारण के धर्मरूचेर्दत्तं, तेन जीववधभयेनालोच्य प्रतिक्रम्य स्वयमेवाहारितं तीव्रवेदना सोऽधिसह्य राधनायां सिद्धः।। १३३२ ।। दृष्टान्ताः नयरी य चंपनामाजिणदेवो सत्यवाह अहिछत्ता। अडवी य तेण अगणी सावयसंगाण वोसिरणा।१३३३ निगा चम्पायां जिनदेवः श्राद्धः सार्थवाह उद्घोप्याहिच्छत्रां याति, भिल्लैलुण्टिते साथै सोऽटव्यां प्रविष्टो यावत्पुरतोऽग्निमयं १३३२. मार्गतो व्याघ्र भयं उभयतः प्रपातभयं, स भीतोऽशरणं ज्ञात्वा स्वयमेव भावलिङ्गं प्रपद्य कृतसामायिक प्रतिमा स्थितः, १३३४ श्वापदैर्भक्षितः सिद्धः ।। १३३३ ॥ पायच्छित्तपरूवण आहरणं तत्थ होइ धणगुत्ता। आराहणाए मरुदेवा ओसप्पिणीए पढमासिद्धो १३३४।। एकत्र धनगुप्ताचार्यास्ते च्छास्था अपि तथेगितादिभित्विा प्रायश्चित्तं ददति ययाति चारशुद्धिरधिकनिर्जरा च स्यात् । तथा कर्त्तव्यं ३१, मरणान्ताराधनायां मरुदेवाऽवसर्पिण्या प्रथमसिद्धः ३२ ॥ १३३४ ।। इति योगसङ्ग्रहाः। तेत्तीसाए आसायणाहिं (सूत्रम् ) १६०॥ - JainEducation intelle For Private & Personal Use Only Jawaniainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy