SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नियुक्रवचूर्णिः । जहा जलंताइ(त) कट्ठाई उवेहाइ न चिरं जले। घट्टिया घट्टिया ज्झत्ति तम्हा सहह घट्टणं ॥ १३२६ ॥ | योगसनहे यथा जलन्ति काष्ठानि, उपेक्षया न चिरेणापि जलन्ति, घट्टितानि २ पुनर्झगित्येव मलन्ति, तस्माद् घट्टना: द्रव्यव्यु| प्रेरणाः सहत ॥ १३२६ ।। त्सर्गे सुचिरपि वंकुडाई होहिंति अणुपमज्जमाणाई। करमविदारुयाइं गयंकुसागारबेंटाइं ॥ १३२७॥ दृष्टान्ताः गजाङ्कुशाकारवृन्तानि गजानुशाकारमूलानि करमन्दिकादारूणि सुचिरं बहोः कालादपि वक्राण्यपि ' अणुपम निगा जमाणाई' ति अनु-पश्चात् स्नेहतापादिभिः ऋजूक्रियमाणानि ऋजूनि भवन्ति । एतेषां काष्ठ खण्डत्यागो राज्यत्यागश्च १३२६. द्रव्यव्युत्सर्गः ॥ १३२७ ॥ १३२७ | रायगिहमगहसंदरि मगहसिरी पउमसस्थपक्खेवो। परिहरियअप्पमत्तानद्वंगीयं नविय चुका ॥१३२८ अप्रमादे राजगृहे जरासन्धनृपस्य द्वे गायक्यौ मगधसुन्दरीमगधश्रियौ। मगधश्रिया दुष्टया मगधसुन्दरीनाट्यदिने तस्या मार.. दृष्टान्ताः णाय रङ्गभूमौ कर्णिकारपुष्पेषु सौवर्णिका विषभाविताः शूच्यः केसरसदृशः क्षिप्ताः, ता मगधसुन्दरीमहत्चरिकया ज्ञाताः, नि०मा० भ्रमराः कर्णिकाराणि नाश्रयन्ति चूतेषु लीयन्ते इत्येतानि सदोषाणि प्रकटोक्तौ ग्रामणी(मेयक)त्वं स्यात्ततस्तया मङ्गलगी १३२८स्यवसरे पठितं ॥ १३२८॥ १३२९ पत्ते वसंतमासे आमोअ पमोअए पवत्तंमि। मुत्तूण कपिणआरए भमरा सेवंति चूअकुसुमाइं ॥१३२९॥ १५८ ॥ Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy