________________
| योगसनहे द्रव्यम्यु. त्सगें दृष्टान्ताः |भागा०
२११.
आवश्यक
बहयाण सहयं सोचा एगस्स यअसहयं। वलयाणं नमीराया, निक्खंतोमिहिलाहिवो ॥२११।। (भा०) निर्युक्तेरव-1 इतो गन्धारदेशे पुरुष(पुरिम)पुरे नग्गती राजा अणु(नु)यात्रायां गतः पश्यति चूतं कुसुमितं, तेनैका मञ्जरी गृहीता,
चूर्णिः । यावत्सैन्येन स काष्ठावशेषः कृतः, प्रत्यावृत्तेन दृष्ट्वा व्यचिन्ति, एवं राज्यश्रीः, अलमनयेति सम्बुद्धस्तथा चाह॥१५७ ॥ जो चूयरुक्खं तु मणाहिरामं समंजरिं पल्लवपुप्फचित्तं ।
रिद्धिं अरिद्धिं समुपहिया णं गंधाररायावि समिक्ख धम्मं ॥ २१२ ॥ (भा०) ते चत्वारोऽपि विहरन्तः क्षितिप्रतिष्ठितपुरे चतुरि देवकुलमायाताः, पूर्वतः करकण्डुः दक्षिणतो द्विमुख (दुर्मुख) एवं शेषावपि, यक्षश्चतुर्मुखो जाता, आबाल्यात्करकण्डोः कण्डूरस्ति तेन कण्डूयनं गृहीत्वा मसृणं [कर्णः] कण्डूयितः, तत्तेनैकत्र सङ्गोपितं दृष्ट्वा द्विमुखः (दुर्मुखः) प्राह-'जया रजंचरटुं च पुरं अंतेउरं तहा। सबमेव परिचन्न संचयं किं करेसिौ ?' ॥१॥ यावत् करकण्डुः प्रतिवचो न दत्ते तावन्नमिराह-'जवा ते पेइए रजे, कया किचकरा बहू । तेसिं किच्चं परिच्चन्ज अन्नकिच्चकरो भवं?' ॥ २ ॥ पैतृके राज्ये ते त्वया कृत्यकराः कृताः अन्यकृत्यकरः कृत्यप्रवर्तको भवान् , नग्गतिराह-'जया सवं परिचअ मोक्खाय घडसी मवं । परं गरिहसी कीस ?, अतनीसे सकारए' ॥ ३ ॥ घटसे-घेष्ट से आत्मनिःश्रेयसकारकः, तं
करकण्डुर्भणति-'मोक्खमग्गं पवण्णाणं साहूणं मयारिणं । अहियत्थं निवारन्ते, न दोसं वत्तुमरिहसि ॥ ४ ॥ रूसउ वा IN परो मा वा विसं वा परिअत्तउ । भासियवा हिया भासा सपक्खगुणकारिणी ॥५॥
१४
INT २१२
७॥
Jain Education Int
!
For Private & Personel Use Only
www.jainelibrary.org