________________
आवश्यक-II धर्म संबुद्ध इति शेषः ॥ २०७॥ किं चिन्तयन्
योगसङ्ग्रहे निर्युक्तेरव गोटुंगणस्स मज्झे ढेकियसद्देण जस्स भजति । दित्ताविदरियवसहा सुतिक्खसिंगा सरीरेण २०८ (भा०का व्युत्सर्ग चूर्णिः । पोराणयगयदप्पो गलंतनयणो चलंतवसभोटो। सोचेव डमोवसहो पड़यपरिघट्टणं सहड। २०९।भा० Tera
दृष्टान्ताः
मा. गा. गोष्ठाङ्गणस्यान्तः, 'टेकिअसद्देण 'त्ति ढेकितशब्देन यस्य भग्नवन्तः दीप्तरोषिणोऽपि दर्पितवृषाः, सुतीक्ष्णशृङ्गाः
२०८समर्था अपि शारीरेण बलेन । २०८॥ पौराणकः गतदर्पो गतपुरातनदर्पः गलन्नयनः चलद्रुपभोष्ठश्चलद्दशनौष्ठौ वा, स एवायं वृषभोऽधुना पडुकपरिघट्टनं सहते, धिगसारा संसार इति सम्बुद्धो जातिस्मृतिमान् विहरति ॥२०९ ॥ इतः पश्चालेषु काम्पील्यपुरे द्विमुखो ( दुर्मुखो) राजा स इन्द्रकेतुं पश्यति लोकेन पूज्यमानमनेकपताकाभिरामं, पुनः प्रविलुप्यमानं पतितं चामेध्यायुपरि, सोऽपि सम्बुद्धः, तथा चाह
जो इंदकेउं समलंकियं तु दटुं पडतं पडिलुप्पमाणं ।
रिद्धिं अरिद्धिं समुपेहिया णं पंचालराया वि समिक्ख धम्मं ॥ २१० ॥ (भा०) इतो विदेहासु मिथिलायां युगबाहुमदनरेखासुतो नमी राजा ग्लानो जातः, चन्दनघर्षणे देवीनां वलयरवः, एकैककरणे उपशान्त: ज्ञात्वा, तेन दुःखेन अभ्याहतः परेलोकाभिमुखो बहूनां दोष एकस्य नेति चिन्तयन् सम्बुद्धस्तथा चाह
॥१५६ ॥
Jain Education intere
For Private & Personel Use Only
aw.jainelibrary.org