SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आवश्यक-II धर्म संबुद्ध इति शेषः ॥ २०७॥ किं चिन्तयन् योगसङ्ग्रहे निर्युक्तेरव गोटुंगणस्स मज्झे ढेकियसद्देण जस्स भजति । दित्ताविदरियवसहा सुतिक्खसिंगा सरीरेण २०८ (भा०का व्युत्सर्ग चूर्णिः । पोराणयगयदप्पो गलंतनयणो चलंतवसभोटो। सोचेव डमोवसहो पड़यपरिघट्टणं सहड। २०९।भा० Tera दृष्टान्ताः मा. गा. गोष्ठाङ्गणस्यान्तः, 'टेकिअसद्देण 'त्ति ढेकितशब्देन यस्य भग्नवन्तः दीप्तरोषिणोऽपि दर्पितवृषाः, सुतीक्ष्णशृङ्गाः २०८समर्था अपि शारीरेण बलेन । २०८॥ पौराणकः गतदर्पो गतपुरातनदर्पः गलन्नयनः चलद्रुपभोष्ठश्चलद्दशनौष्ठौ वा, स एवायं वृषभोऽधुना पडुकपरिघट्टनं सहते, धिगसारा संसार इति सम्बुद्धो जातिस्मृतिमान् विहरति ॥२०९ ॥ इतः पश्चालेषु काम्पील्यपुरे द्विमुखो ( दुर्मुखो) राजा स इन्द्रकेतुं पश्यति लोकेन पूज्यमानमनेकपताकाभिरामं, पुनः प्रविलुप्यमानं पतितं चामेध्यायुपरि, सोऽपि सम्बुद्धः, तथा चाह जो इंदकेउं समलंकियं तु दटुं पडतं पडिलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहिया णं पंचालराया वि समिक्ख धम्मं ॥ २१० ॥ (भा०) इतो विदेहासु मिथिलायां युगबाहुमदनरेखासुतो नमी राजा ग्लानो जातः, चन्दनघर्षणे देवीनां वलयरवः, एकैककरणे उपशान्त: ज्ञात्वा, तेन दुःखेन अभ्याहतः परेलोकाभिमुखो बहूनां दोष एकस्य नेति चिन्तयन् सम्बुद्धस्तथा चाह ॥१५६ ॥ Jain Education intere For Private & Personel Use Only aw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy