SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेश्वचूर्णिः । ।। १५५ Jain Education Int arti धर्म्मघोषधयशोमुनी वर्षासु स्थितौ मासात् २ भोजिनौ, चतुर्थपारण के प्रथमायां स्वाध्यायं द्वितीयस्यामर्थपौरुषीं कृत्वा तृतीयस्यां पौरुष्यां पात्रकाण्युग्राह्य चलितौ, उष्णाभिहतौ तृषातुरौ गङ्गामुत्तरन्तौ मनसा तजलं पातुमनिच्छन्तौ उत्तीण गङ्गादेवता आवर्जिता गोकुलानि विकृत्य प्रार्थयन्ती साधुभ्यामुपयुज्य निषिद्धा, पश्चादनुकम्पया वादलं चक्रे, साधू ग्रामं प्राप्तौ एतदुत्तरगुणप्रत्याख्यानं ।। १३२५ ।। करकंडु कलिंगेसु पंचालेसु य दुम्मुहो । नमीराया विदेहेसु गंधारेसु य णग्गती ॥ २०५ ॥ ( भा० ) सभेय इंदकेऊ वलए अंबे य पुष्फिए बोही । करकंडु दुम्मुहस्सा नमिस्स गंधाररन्नो य ॥ २०६ ( भा० ) कलिङ्गेषु काश्चनपुरे दधिवाहनपद्मावतीसुतः करकण्डू राजा स गोकुलप्रियः, तेनैको वृषभः सलक्षणः पयोभिः पोषितो युद्धकुशलो दृष्टः, पुनः कालेन वार्द्धके महाकायः पडुकैः परिधृष्यमाणो दृश्यते, ततो विषण्णचिन्तयन् सम्बुद्धः ।। २०५-६ । तथा चाह सेयं सुजायं सुविभत्तसिंगं जो पासिया वसभं गोट्ठमज्झे । रिद्धिं अरुद्धिं समुपेहिया णं कलिंगरायावि समिक्ख धम्मं ॥ २०७ ॥ ( भा० ) श्वेतं शुक्लं सुजातं - गर्भदोषविकलं, सुविभक्तशृङ्गं विभागस्थसमशृङ्गं यो राजा दृष्ट्वा वृषभं गोष्ठमध्ये गोकुलान्तः, पुनश्च तेनैवानुमानेन ऋद्धि-समृद्धिं विभूर्ति, तद्विपरीतां चाऋद्धिं सम्प्रेक्ष्याऽसारतयाऽऽलोच्य कलिङ्गराजोऽपि समीक्ष्य पर्यालोच्य For Private & Personal Use Only योगसाहे द्रव्यव्यु त्सर्गे दृष्टान्ताः भा०गा० २०५ २०७ ।।। १५५ ।। w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy