SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आवश्यक- निर्युक्तेरव चूर्णिः । ॥१५१॥ नयरी य पंडुमहुरा पंडववंसे मई य सुमई य । वारीवसभारुहणे उप्पाइय सुट्टियविभासा ॥ १३१५॥ योगसबहे नगरी पाण्डुमथुरा, तत्र पश्च पाण्डवा अभवन् , तद्वंशेऽन्यो राजा, तत्पुन्यौ मतिसुमती, उज्जयन्तचैत्यवन्दनाय धृतौ संवेगे सुराष्ट्रायामायान्त्यौ वारिवृषभः [नाम ] प्रवहणं तदारुह्य उत्पाते भिन्ने बहने लोके स्कन्दरुद्रादिस्मृतिपरे संयमयोगेन च दृष्टान्ती महासत्यौ सिद्धे, सुस्थितलवणाधीशेन महिमा चक्रे, देवोद्योतेन तत्प्रभासतीथं जातं ॥ १३१५ ॥ निगा. चंपाए मित्तपभे धणमित्तेधणसिरी सुजाते य । पियंगूधम्मघोसे य अरक्खुरी चेव चंदघोसे य ।१३१६॥ १३१५ १३१७ चंदजसा रायगिहे वारत्तपुरे अभयसेण वारत्ते । सुसुमार धुंधुमारे अंगारवई य पजोए ॥ १३१७ ॥ चम्पायां मित्रप्रभो राजा, धारिणी देवी, धनमित्रः सार्थवाहो, भार्या धनश्रीः तत्पुत्रोऽत्र कुले सुजात इति जनप्रशंसायां सुजातनामा सुरूपः, ते श्रावकाः, तत्रैव धर्मघोषोऽमात्यस्तस्य प्रियङ्गुः भार्या सा दृष्ट्वा सुजातं तल्ललितानि करोति, दृष्ट्वा. ऽमात्येन विनष्टमन्तःपुरमिति मत्वा कूटलेखप्रयोगश्चके उपायेन मारणाय, राज्ञा सोऽरक्खुरीपूर्या चन्द्रध्वजनृपान्ते प्रहितः, तेन लेखो दर्शितः, सुजातेनोक्तं यजानाति तत्कुरु, तेन प्रच्छन्नं संस्थाप्य चन्द्रयशा भगिनी दत्ता, सा वग्दोषिणी सुजातेन प्रतिबोधिता भक्तं प्रत्याख्याय देवोऽभूत् , अवधिना ज्ञात्वाऽऽगत्य शिलोचयेन नृपं भापयित्वा देवः सुजातं स्वस्थाने मुमोच, सुजातः नृपमापृच्छय मातृपितृसहितः प्रव्रज्य सिद्धा, मन्त्री राज्ञा निर्विषयः कृतो भ्रमन् वैराग्याद्राजगृहे स्थविरान्ते प्रव्रज्य बहुश्रुतो विहरन् वार्च(वारत्त)कपुरि गतः, तत्रामयसेनो राजा वात्र(वारत्त)कोऽमात्यस्तद्गृहे भिक्षार्थ गतः, स घृतादिपायसस्था- Id॥ १५॥ Jain Education Intel For Private & Personal Use Only अ w .jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy