________________
आवश्यक
चूर्णिः ।
॥१५
॥
चित्रं कृतं एकेन भूमिः कृता । राज्ञा विलोकनाय यवनिकापनीता कुड्ये प्रतिविम्बितं चित्रं दृष्ट्वा तुष्टेन तथैव स्थापितं, एवं सम्यक्त्वं विशुद्ध कर्त्तव्यं ॥ १३११ ॥ नयरं सुदंसणपुरं सुसुणाए सुजससुबए चेव । पव्वज सिक्खमादी एगविहारे य फासणया ॥१३१२॥
सुदर्शनपुरे शिशुनागो गृहपतिस्तद्भार्या सुयशास्तौ श्राद्धौ, तत्सुतः सुव्रतो गर्भादपि संविग्नो यौवने आपृच्छ्य प्रव्रजित एकाकिविहारप्रतिमा प्रतिपत्रः, शक्रप्रशंसायां 'फासणय 'त्ति सुरै नोपसर्गश्चालितोऽपि न चलितो यावस्सिद्धः ॥१३१२॥ पाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य। सोहम्मपलियपणए आमलकप्पाइणहविही॥१३१३ ___ पाटलिपुत्रे हुताशनो ब्राह्मणः श्राद्धो भार्या ज्वलनशिखा तत्पुत्रौ ज्वलनदहनौ, चत्वारोऽपि प्रव्रजिता; ज्वलन अजुर्दहनो | मायी, द्वावपि मृतौ सौधर्म शकस्याभ्यन्तरपर्षदि सुरौ पञ्चपल्यायुःस्थिती, श्रीवीरस्याग्रे आमलकल्पायामम्बशालवने चैत्ये नाट्यविधि दर्शयतः, एक ऋजुरूपाणि करोति, अन्यस्य विपरीतं जातं, गौतमेन स्वामी पृष्टो मायादोषमकथयत्तस्य ॥१३१३।। उज्जेणी अंबरिसी मालगतह निंबए य पवजा।संकमणं च परगणे अविणय विणए य पडिवत्ती।१३१४।
उज्जयिन्यामम्बर्षिविप्रः श्राद्धो मालुका प्रिया निम्बः पुत्रः, मालुकायां मृतायां पुत्रेण समं प्रव्रजिता, पुत्रस्य दुर्विनीतत्वेनोजयिन्यां पञ्चसु प्रतिश्रयशतेषु स हिण्डितो निष्कासितश्च, संज्ञाभूमौ पितरोदने पृष्ट-तात ! किं रोदनं ! त्वया मे नाम कृतं निम्ब ( तव निम्ब इति नाम कृतं न निरर्थकम् ) इति, पुनर्विनीततायां तेषु तेषूपाश्रयेषु साधवस्तोषिताः ॥ १३१४ ॥
योगसबहे समाधौ आचारे विनयोपगते च दृष्टान्ताः नि०गा. १३१२
BA
॥ १५०॥
Jain Education
For Private Personel Use Only
ww.jainelibrary.org