________________
आवश्यक-
योगसगृहे
नियुक्तेरव
चूर्णिः । ॥ १४९॥
सोरियसमुद्दविजए जन्नजसे चेव जन्नदत्ते य। सोमित्ता सोमजसा उंछविही नारदुप्पत्ती ॥ १३०९ ॥ | अणुकंपा वेयवो मणिकंचण वासुदेव पुच्छा य । सीमंधरजुगबाहु जुगंधरे चेव महबाहु ॥ १३१०॥
शौर्यपुरे समुद्रविजयो राजा आसीत्तदा यज्ञयशास्तापसस्तद्भार्या सौमित्रा, तस्याः पुत्रो यज्ञदत्ता, सोमयशा वधूः, तत्पुत्रो नारदः ते उञ्छवृत्तिं कुर्वते, एकान्तरे भुञ्जते च, अन्यदा नारदमशोकवृक्षाधो मुक्त्वा उञ्छार्थ गताः । अतो वैता. व्याज्जृम्भकामरैर्बजद्भिवधिना स्वनिकायच्युतं ज्ञात्वा अनुकम्पया[छाया]स्तम्भिता, प्रतिनिवृत्तैस्तैः स गृहीत्वा प्रज्ञप्त्याचा विद्या: पाठितः, स मणिपादुकाभ्यां काश्चनकण्डिकया नभसा हिण्डति, अन्यदा द्वारकां गतो वासुदेवेन पृष्टः किं शौचं, उत्तरदानासमर्थ उत्थाय पूर्वविदेहेऽगात् । तत्र सीमन्धरस्वामी युगबाहुवासुदेवेन पृष्टः किं शौचमिति, स्वामी प्राह-सत्य शौचं तेन ज्ञातं, पुनरपरविदेहेऽगात , तत्र युगन्धरस्वामी महाबाहुवासुदेवाग्रे तथैवाकथयत् । श्रुत्वा द्वारकामागतः कृष्णायोक्तवान् सत्यं शौचं, पुनः पृष्टः किं सत्यं ?, तदजानानश्चिन्तयन् जाति स्मृत्वा प्रत्येकबुद्धो जाता, प्रथममध्ययनं वदति स्म, एवं शौचेन योगाः सङ्गृहीताः॥ १३०९-१३१०॥ सागेयम्मि महाबल विमलपहे चेव चित्तकम्मे य । निप्फत्ति छट्टमासे भुमीकम्मस्स करणं च ॥१३११
साकेते महाबलो राजा, आस्थाने दूतं पृष्टवान् किं नास्ति मम यदन्येषां राज्ञामस्ति, तेन चित्रसमेत्युक्ते सा कारिता | तत्र द्वौ चित्रकरौ विमलः प्रभास(भाकर)श्व, तयोरीकृत्य चित्रायाऽपिता, यवनिकान्तरितौ चित्रयतः एकेन षण्मास्या
समग्दृष्टी च दृष्टान्ती | निगा १३०९१३११
M॥ १४९॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org