________________
योगसङ्घहे
आर्जवे
चूर्णि।
आवश्यक- राधावेधः आराधना निवृत्तिः सिद्धिः ॥ १३०५-१३०६ ॥ निर्युक्तेरव- चंपाए कोसियजो अंगरिसी रुहए य आणत्ते । पंथग जोडजसाविय अब्भक्खाणेय संबोही॥१३०७॥
चम्पायां कौशिकार्य उपाध्यायस्तस्य द्वौ शिष्यौ, अङ्गो भद्रकत्वादङ्गऋषिरिति नाम कृतं, रुद्रको प्रन्थिच्छेदका, उपा॥१४८॥ ध्यायेन तौ दार्थ प्रस्थापितो, अङ्गऋषिरटवीतो दारुभारं लात्वा प्रत्येति, रुद्रको दिने यत्र तत्र स्थित्वा विकाले बहिर्गतो
दृष्ट्वा आयान्तमङ्गऋर्षि चिन्तयति स्म उपाध्यायो मां ताडयिता इति ज्योतिर्यशा वत्सपाली पुत्रस्य पन्थकस्य भक्तकं दत्त्वा दारुभारेण एति । रुद्रकेण सा मारिता गर्तायां, तद्भारमादायान्यमार्गेणागत्योपाध्यायस्योचे-तव सुन्दरशिष्येण ज्योतिर्यशा मारितेति । स आगतो निष्कासितो वने शुभाध्यवसायेन जाति स्मृत्वा केवली, देवरुक्तं यथैतेनाऽभ्याख्यानं दत्तं, स चिन्तयन् प्रत्येकबुद्धो जातः ब्राह्मणो ब्राह्मणी च प्रव्रज्य सर्वेऽपि सिद्धाः॥१३०७ ॥ सोरिअसुरंबरेवि असिट्टी अधणंजए सुभद्दा य। वीरे अ धम्मघोसे धम्मजसेऽसोगपुच्छा य॥१३०८॥
शौर्यपुरे सुराम्ब(रव)रो यक्षस्तत्र श्रेष्ठी धनञ्जया, भार्या सुभद्रा, ताभ्यां सुसम्ब(स्व)रयक्षाय पुत्रार्थ महिषशतं मानितं, दैवात्पुत्रो जातः । अत्रान्तरे श्रेष्ठिना श्रीवीरान्तिकेऽणुव्रतप्रतिपत्तिः, यक्षेण मार्गितो दयया न दत्ते निजशरीरं शतखण्डं
कृत्वा दास्ये इति कतिपयेषु खण्डेषु कृतेषु यक्षः प्रतिबुद्धः । एष देशशुचिः, श्रीवीरस्य शिष्यौ धर्मघोषधर्मयशसौ अशोक 41 वृक्षाधो गुणवतः तच्छाया न परावर्त्तते, स्वामी पृष्टः कथयति स्म ॥ १३०८ ॥
शुचौ च दृष्टान्तो निगा १३०७१३०८
Jain Eduent an inte!
For Private & Personel Use Only
law.jainelibrary.org