________________
आवश्यक
नियुक्तरव चूर्णिः ।
योगसनहे शिक्षायां | स्थूलमद्रदृष्टान्तः।
॥१४४॥
स्तद्गृहे उपदिशतो महागिरि भिक्षार्थमागतमभ्युतिष्ठतो वसुभूतिना पृष्टं कि युष्माकमपि गुरवः ?, सुहस्ती तेषां गुणसंस्तवं करोति, द्वितीयेऽसि तद्गृहेऽपूर्वकरणं दृष्ट्वा सुहस्ती उपालब्धो महागिरिणा, ततो द्वावपि वैदेशी भुवं गतो, तत्राजि(तत्र जीवत्स्वामिप्रतिमा वन्दित्वा महागिरिजाप्रपदपर्वतं वन्दारुरेडकाक्षपुरं गतः, तत्पूर्व नाम्ना दशार्णपुरमासीत्, गजाप्रपदे भक्तं प्रत्याख्याय महागिरिः स्वर्गतः । सुहस्ती उज्जयिन्यां जिन(जीवत् )प्रतिमां वन्दनाय प्राप्तः (गतः) । तन्मुखानलिनीगुल्माध्ययनं श्रुत्वा भद्रासूरवन्तिसुकुमालः प्रतिबुद्धः, आर्यमहागिरीणामनिश्रितं तपः ॥ १२९७ ।। खितिव(च)णउसभकुसग्गंरायगिहं चंपपाडलीपुत्तं। नंदे सगडाले थूलभद्दसिरिए वररुची य॥१२९८॥
अतीताद्धायां क्षितिप्रतिष्ठितं पुरं जितशत्रू राजा, तत् क्षीणवास्तुकं मत्वा वास्तुपाठकैरन्यनगरस्थानं विलोकयति स्म, चनकक्षेत्रमेकं पुष्पितं दृष्ट्वा तत्र चनकपुरं स्थापितं, कालेन तदपि क्षीणं मत्वाऽरण्येऽन्याजव्यं वृषभं दृष्ट्वा तत्र ऋषभपुरं निवेशितं, कालेन तस्मिन्नपि क्षीणे कुशस्तम्बं दृष्ट्वा कुशाग्रपुरं कृतं, तस्मिन् पुनरग्निना जलति सति प्रसेनजिन्नृपेण राजगृहं स्थापित, प्रसेनजितः पुत्रः श्रेणिको राह, तस्मिन् मृते, तत्सुतेन कोणिकेन चम्पा राजधानी कृता, कोणिके मृते तत्पुत्रण उदायिनृपेण पाटलीपुरं स्थापितं । तत्र उदायिमरणे नवभिनन्दै राज्यं कृतं, नवमे नन्दे राज्यं कुर्वति कल्पकमन्त्रिवंशप्रसूतशकटालो मन्त्री, तस्य द्वौ पुत्रौ स्थूलभद्रः सिरी(श्री)यकश्च, यक्षाद्या सप्त पुत्र्यः, पण्डितो वररुचिः, कपटेन शकटाले विपन्ने नन्देन दीयमानाममात्यमुद्रां नेच्छति स्म स्थूलभद्रः, स वैराग्यात्सम्भृतयतिपार्श्वे प्रवजितः, पूर्व कोशागृहे द्वादशवर्षी(ख)स्थितोऽपि स भगवांस्तयाऽक्षोम्यो जातः । शिक्षा प्रति योगाः सङ्ग्रहीताः स्थूलभद्रस्वामिना ॥ १२९८ ॥
॥१४४॥
Jain Education Intel
For Private & Personel Use Only
T
ww.jainelibrary.org