SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ।। १४५ ।। Jain Education Int पइठाणे नागवसू नागसिरी नागदत्त पबज्जा । एगविहा सट्टाणे देवय साहू य बिल्लागरे ॥१२९९ ॥ प्रतिष्ठानपुरे नागवसुः श्रेष्ठी, नागश्रीः मार्या, तयोः पुत्रो नागदत्तो निर्विण्ण कामभोगः प्रव्रजितः स जिनकल्पप्रतिमाधराणां पूजासत्कारं दृष्ट्वा आचार्यैवर्यमाणोऽपि जिनकल्पं प्रतिपद्य एकत्र व्यन्तरगृहे प्रतिमया तस्थौ, देवतया सम्यग्दृष्ट्या मा विनश्यत्विति स्त्रीरूपेण यक्षपूजाच्छद्मना मोदका आनीय दत्ताः, स तान् भक्षयित्वा रात्रौ प्रतिमां स्थितः अतिसारो जातः, देवतया आचार्याणामुक्तं स शैक्षोऽमुकत्र, साधवः प्रेषिता आनीतः, देवतयोक्तं बिल्वगिरं ( बीजपूरगर्भ ) दीयतां, दत्ते स्थितं पोट्टं शिक्षितश्च नैवं कार्य ६ ।। १२९९ ।। कोलंबिय जियसेणे धम्मवसू धम्मघोस धम्मजसे । विगयभया विणयवई इड्डिविभूसा य परिकम्मे ॥१३०० कौशाम्ब्यामजितसेनो राजा, धारिणी देवी, तत्र धर्मवसुगुरोः शिष्यों धर्म्मघोषधर्मयशसौ, विगतभया महत्तरा विनयवती तस्याः शिष्यिणी, तया भक्तं प्रत्याख्यातं सङ्खेन महता ऋद्धिसत्कारेण निर्यामिता मृता, तौ द्वावपि शिष्यौ परिकर्म कुर्वतः ।। १३०० ॥ इतथउज्जेणिवंतिवद्धणपालगसुयरट्ठवद्धणे चेव । धारिय(णि) अवंति सेणे मणिप्पभा वच्छगातीरे ॥। १३०१ ॥ उञ्जयिन्यां चण्डप्रद्योतस्य द्वौ भ्रातरौ पालको गोपालकच, गोपालकः प्रव्रजितः, पालकस्य द्वौ पुत्रौ अवन्तिवर्द्धनो राष्ट्रवर्द्धनश्च तयो राजयुवराजपदवीं दवा पालकः प्रव्रजितः, राष्ट्रवर्द्धनस्य भार्या धारिणी, तस्याः पुत्रोऽवन्तिसेनः, १३ For Private & Personal Use Only योगसम निष्प्रति कर्मतायां अज्ञातके च दृष्टान्ताः नि०गा० १२९९१३०१ ।। १४५ ।। www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy