________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ १४३ ॥
Jain Education In
राज्ञोऽर्पितः राज्ञा वध्य आदिष्टो, धनमित्र आगत्य पादपतितः प्राह-स्वामिन्! मया एते आनायिताः, स पृष्टः प्राह अहमेतं न जानामि, शज्ञाऽभये दत्ते सत्यमुक्तं, गुरुणैवं सुहृदे ( शिष्याय ) मान्यं निरपलापिना ।। १२९४ || उज्जेणीए धणवसु अणगारे धम्मघोस चंपाए । अडवीए सत्थविब्भम वोसिरणं सिज्झणा चैव ॥ १२९५ द्रव्यापद्युदाहरणं-उञ्जयिन्यां धनवसुसार्थपः, स चम्पां गन्तुमनाः समार्थश्वचाल । तेन सह धर्म्मघोषमुनिश्चलितो so सार्थे पुलिन्दैर्विलोडिते नष्टजनेन सममटव्यां प्रविष्टः जनः कन्दमूलाद्यत्ति जलं च पिवति, मुनिर्जनेन दीयमानं तदनिच्छन् शिलातले भक्तं प्रत्याख्याय केवली सिद्धः ।। १२९५ ।।
महुराए उण राया उणावंकेण दंडमणगारे । वहणं च कालकरणं सक्कागमणं च पव्वज्जा ॥ १२९६ ॥
मापदि मथुरायां यमुनो राजा, यमुनावङ्कमुद्यानं, तत्र यमुनाकूर्परे दण्डो अनगार आतापयन् राज्ञा दष्टः, फलेनाहतः सर्वैः प्रस्तरराशिः कृतः कालगतः सिद्धः, विमानेन शक्रागमनं शक्रेणोक्तं यदि प्रव्रजसि तदा मुञ्चामि प्रव्रजितो अभिगृह्णाति ऋषिषातस्मरणे न भोक्तव्यः, तेन भगवता एकशोऽपि नाहारितं, तस्य द्रव्यापत्, दण्डस्य भावापत् ।।१२९६ ।। | पाडलिपुत्त महागिरि अज सुहत्थी य सेट्ठि वसुभूती । वइदिस उज्जेणीए जियपडिमा एलकच्छं च ।। १२९७ श्री स्थूलभद्रशिष्यो महागिरिसुहस्तिनौ, महागिरिः सुहस्तिने गणं दत्वा व्युच्छिन्ने जिनकल्पे गच्छप्रतिबद्धो जिनकल्पपरिकर्म्म करोति, अन्यदा तौ पाटलीपुत्रं गतौ तत्र वसुभूतिः श्रेष्ठी धर्म श्रुत्वा श्रावको जातः, तत्कुटुम्बवोधार्थं सुहस्तिन
For Private & Personal Use Only
योगसाहे आपदि
धर्म
तायां अनिश्रितोपधा
नतायां च दृष्टान्ताः ।
॥ १४३ ॥
www.jainelibrary.org