SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आवश्यक-IM प्रस्यन्दमट्टनस्तत्र गत्वा जयपताको गृहाति, राज्ञा स्वराज्यस्य परामवं मत्वा वसां पिबन्तं मात्स्यिकमेकं बलवन्तं दृष्ट्वा आनीय योगसकहे निर्युक्तेरव पोषयित्वा स नियोधितोऽट्टनेनाऽजितोऽदृनस्ततः स्वस्य हानि मत्वा प्रतिमल्लार्थमटन् दल्लवियाग्रामे गतः, तत्र चैकेन निरपलाचूर्णिः पाणिना हलं वाहयन् अन्येन 'फलिह 'त्ति वपन्यस्ता ( कर्पासं) उत्पादयन् हारका( कूरघटमाना )हारोऽल्पपुरीषो हालिक एको दृष्टः । स चानीतः पोषितो नियुद्धं शिक्षितः काले सोपारके आनीतः। आधदिने फलही(लिह)मल्लो मात्स्यि पतायां ॥१४२॥ कमल्लश्च युद्धे एको(ऽप्य)पराजितो, द्वावपि स्वाश्रये गतोऽट्टनेन दृष्ट्वा फलहि(लिह)मल्लः सजीकृतः मात्स्यिकेन नृपप्रहित धनमित्रसंमर्दकेभ्यः सम्यग् नोक्तं, द्वितीयदिने तो समयुद्धौ, तृतीयदिने फलिहि(ह)मल्लेन मासिकः फलहि(लिह)ग्राहेण गृहीतो दृढमित्रमृता, स सत्कारितः, यथाऽट्टनस्तथाचार्याः जयपताका-आराधनापताका, साधुमल्ल अपराधाः प्रहाराम, यस्तान् गुरोरा दृष्टान्तः। लोचयति स निःशल्यो निर्वृतिपताकां गृह्णाति ॥ १२९३ ।।। दंतपुरदंतचक्के सञ्चवदी दोहले य वणयरए । धणमित्त धणसिरी य पउमसिरी चेव दढमित्तो ॥१२९४।। दन्तपुरे दन्तचक्रो राजा, प्रिया सत्यवती, तस्या दोहदो दन्तप्रासादविषयोऽभूत् । राज्ञा वनचरास्तदर्थमादिष्टाः, शापितं च पुरे उचित मूल्यं ददामि, यो न ददाति तस्य विनाशं करोमि, तत्रैव पुरे धनमित्रो वणिग् द्वे भार्ये धनश्रीपद्मश्रियौ, अन्यदा तयोः कलहे धनश्रीः प्राह किं त्वमेवं गर्विता, यथा सत्यवत्यास्तथा तव किं प्रासादो जायमानोऽस्ति', पाश्रिया तथैव प्रतिज्ञाते ज्ञात्वा धनमित्रो दुःखी तन्मित्रेण पृष्ट उक्तवान् सर्व, ततो दृढमित्र: पुलिन्द्रप्रायोग्यं मणिकाऽलक्तकादि लात्वाऽटव्यां गतः तृणपिण्डान्तदन्तान् क्षिप्त्वा शकटैरानयन् पुरप्रवेशे गोकृष्टतणपूलकपाताहन्तदर्शने आरक्षकैधृत्वा | NU१४२॥ Jhin Education in For Private & Personel Use Only Maw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy