________________
आवश्यक
निर्युकेरव चूर्णः । ।। १३९ ।।
Jain Education In
मदनरूपान् ' वमित्त 'त्ति त्यक्त्वा प्रव्रज्यामभ्युपगम्य प्रार्थयते ऐहिकानामुष्मिकांश्च १५, अभिकलणं २ बहुस्सुर्हति जो मास, बहुस्सुण अत्रेण वा पुट्ठो स तुमं बहुस्सुओ, आमंति भणे तुण्डिको वा अच्छा, साहवो चैव बहुत म
स तव विभासा १६, जाततेजसाऽग्निना बहुजनं गृहादौ क्षिप्त्वान्तर्धूमेन हन्ति १७, अक्रत्यं-प्राणातिपातादि आत्मना कृत्वा कृतमनेनेति भाषते १८, निकृतिरन्यथाकरणरूपा माया, उपधिरन्यथाकृतं येन प्रच्छाद्यते, प्रणिधिरेवम्भूतान् धरति ( एवम्भूत एव चर ) अनेन प्रकारेण 'पलिउंचह ' वंचेइ १९, साइजोगजुत्ते य'त्ति अशुममनोयोगयुक्तश्च, बेह-भणति वयसि (इ) समाए २०, 'अक्खीणझंझए सय 'त्ति सदाऽक्षीणकलहः २१, अध्वनि पथि ' पवेत्ति 'त्ति नीत्वा विश्रम्भेन यो धनं सुवर्णादि हरति प्राणिनां २२, विश्वासोपायेनातुलां प्रीतिं कृत्वा पुनर्दारे - कलत्रे तस्यैव लुभ्यति, २३, अभिक्खणं अकुमारे संते कुमारे अहंति मासइ २४, एवं अभयारिंमि विभासा २५, येनैवैश्वर्यं नीतो वित्ते तस्यैव लुभ्यति २६, तप्पभावुट्ठिए वाचि-लोगसंमयत्तणं पत्ते तस्से व केणइ पगारेण अंतरायं करेइ २७, सेनापति प्रशास्तारं राजानं भर्त्तारं वा स्वामिनं हन्ति, रस्स वावि निगमस्स जहासंखं नायगं सिडिमेव वा, निगमो - वणिसंघाओ ॥ २८ ॥ अपश्यम्मायया पश्यामि [देव]देवोऽहमिति वा वक्ति २९, ' अवनेणं च देवाणं' जहा किं तेहिं कामगदहेहिं जे अम्हाणं न उनगरिंति, महामोहं पकुवर कलुसि अचित्तत्तणओ ॥ ३० ॥
पडिसेण संठाणवण्णगंधरसफासवेए य । पणपणदुपणद्वविधा इगती समकाय संगरुहा ॥ १ ॥
प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां पञ्चपञ्चद्विपञ्चाष्टत्रि मेदानामेकत्रिंशत्सिद्धादिगुणाः स्युः, ' अकायसंग -
For Private & Personal Use Only
एकत्रिंशत् सिद्धादि
गुणाः ।
॥ १३९ ॥
www.jainelibrary.org