SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तरवचूर्णिः ।। त्रिंशन्मोहनीयस्थानानि। ॥१३८॥ वए । अवण्णेणं च देवीणं महामोहं पकुबह ।। १५ ॥ एमपण. सामान्येनाष्टविधं कर्म मोहः, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं, तस्य स्थानानि-निमित्तानि मोहनीयस्थानानि, पाणियमझेऽवगाहित्ता तिवेण मणसा पाएण अक्कमित्ता तसे पाणे-इत्थीमाई विहिंसइ, 'से' तस्स महामोहमुप्पाएमाणे भवसयदुहवेअणिजं अप्पणो महामोहं पकुवइ, एवं सर्वत्र क्रिया १, छाएउ-दकिउं मुहं 'हत्येणं' ति उपलक्षणमिदं अन्नाणि कन्नाईणि, 'अंतोनायं' ति हिअए सुदुक्खमारडतं, 'गलेरवं' गलएण अच्चंतं रडतं २, 'सीसावेढेण' अल्लचमाइणा केणइ वेढित्ता ३, 'संकिलेसेण' तिवासुभपरिणामेण मारणं ३, सीसंमि जे य आहेतु-मोग्गराइणा दुहमारेण हिंसइ ४ 'बहुजणस्स नेआरं' ति-पहुं हंति दीवं समुदंमि व बुङमाणाणं संसारे आसासस्थाणभूताणं च-अन्नपाणाइणा ताणकारिणं पाणिणं तं च हिंसइ, ५, साधारणे-सर्वसामान्ये ग्लाने प्रभु-समर्थोऽपि सन् कृत्यमोषधयाचनादि महाघोरपरिणामो न करोति ६,[तहा 'साई' अकम्म-बलात्कारेण धम्माओ-सुपचरितमेयाओ जे मंसेतित्ति-विनिवारे ७] नैयायिकस्य मार्गस्य ज्ञानादेरुपस्थितं साधुमाक्रम्य धर्माद् यो भ्रंशयति स स्वस्थान्येषां चापकारे वर्तते ८, जिनानामवर्ण भाषते ९, आयरियउवज्झाए पसिद्धे 'खिसह' निदइ जच्चाईहिं, अबहुस्सुया वा एए तहावि अम्हेवि एएसिं तु समासे किंपि कहंचि अवहारियत्ति मंदबुद्धीए ' बालेति मणियं होइ १०, आचार्योपाध्यायानां ज्ञानिनामिति गुणोपलक्षणं सम्यग् न प्रतितर्यते(पति) आहारोपकरणादिना ११, पुनः पुनरधिकरणं ज्योतिषादि उत्पादयति-कथयति १२, तीर्थमेदको ज्ञानादिमार्गविराधकः १३, जानन् आधर्मिकान् योगान् वशीकरणादिलक्षणान् पुनः २ प्रयुते १४, पुनः २ कामानिच्छा- माक्रम्य धम्मरणधम्माओ रियउवज्झाए ॥१३८ ॥ Jain Education in For Private & Personel Use Only O ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy