________________
द्वात्रिंश
द्योग
आवश्यक- निर्यक्रव-IP
। ।। १४०॥
चूर्णिः ।
| सनहा।
रुहति अकायोऽशरीरा, असङ्ग:-सङ्गवर्जितः, अरुहोऽजन्मा, एभिः सह एकत्रिंशत्स्युः। अथ प्रकारान्तरेण सिद्धादिगुणानाह-
अहवा कंमे णव दरिसणमि चत्तारि आउए पंच । आइम अंते सेसे दोदो खीणभिलावेण इगतीसं ॥१॥ 'कर्मणि' कर्मविषये क्षीणाभिलापेन एकत्रिंशद्गुणाः स्युः, तत्र दर्शनावरणीये नवमेदा:-क्षीणचक्षुर्दर्शनावरणइत्यादिरचनया, चत्वारि आयुष्के, पश्च आये ज्ञानावरणीयाख्ये कर्मणि, 'अंते'त्ति अन्तराये पश्चैत्र, शेषे कर्मणि बेदनीयमोहनीयनामगोत्रलक्षणे द्वौ द्वौ भेदौ भवतः, क्षीणसातावेदनीयः, क्षीणासातावेदनीयः क्षीणदर्शनमोहनीया, क्षीणचारित्रमोहनीयः, क्षीणशुभनाम, क्षीणाशुभनाम, क्षीणनीचैगोत्रः क्षीणोच्चैर्गोत्रः॥१॥ आलोयणा निरवलावे आवईसु दढधम्मया। अणिस्सिओहाणे य सिक्खा णिप्पडिकम्मया ॥१२८८ अण्णायया अलोहे य तितिक्खा अजवे सुई। सम्मदिट्टी समाही य आयारे विणओवएँ ॥१२८९॥ "धिई मई य "संवेगे "पणिही सुविहि संवरे । अत्तदोसोवसंहारो सबकामविरत्तिया ॥१२९०॥ पैञ्चक्खौंणा विउस्सग्गे अप्पमौए लवॉलवे । झाणसंवरजोगे य उदए मारणंतिए ॥ १२९१ ॥ संगाणं च परिण्णा पायच्छित्तकरणे इय । आराहणा य मेरेणंते बत्तीसं जोगसंगहा ॥ १२९२ ॥
योगा:-मनोवाकायव्यापारास्ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एवं गृह्यन्ते, तेषां शिष्याचार्यगतानामालोच. नादिना प्रकारेण सग्रहणानि योगसङ्ग्रहाः प्रशस्तयोगसङ्ग्रहनिमिचत्वादालोचनादय एव तथोच्यन्ते, शिष्येणाचार्याय सम्य
Jain Education Intel
For Private & Personel Use Only
w.jainelibrary.org