SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चर्णिः द्वाविंशतिः परीषहाः। ॥१३३॥ खुहापिवासासीउण्डं दंसाचेलारइत्थीओ। चरियानिसीहिया सेज्जा अक्कोसवहजायणा ।। १ ।। अलाभरोगतणफासा मलसकारपरीसहा । पण्णा अण्णाणसंमत्तं इइ बावीस परीसहा ॥ २ ॥ 'दंस 'त्ति दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छन्न च तानिवारयेत् , 'अचेल'त्ति अमहाधनमूल्यानि खण्डितानि जीर्णानि च वासांसि धारयेत् , 'अरइ'त्ति विहरतस्तिष्ठतो यद्यरतिरुत्पद्यते तथापि धर्मारामरतेनैव भवितव्यं, 'इत्थीउ 'तिन स्त्रीणामङ्गादिचेष्टाश्चिन्तयेत् , 'चरिय 'त्ति निर्ममत्वः प्रतिमासं चर्यामाचरेत् , 'निसीहिय 'त्ति निषद्यावसति: रुयादिवर्जिा तां सेवेत, शय्यासंस्तारको मृदुकठिनादिभेदेनोच्चावचस्तत्र नोद्विजेत् , आक्रोशो-अनिष्टवचस्तत् श्रुत्वा न कुप्येत् , वधस्ताडनं पाणिपाादिभिस्तत्सम्यक सहेत, परुषकुशदर्भादितणस्पर्श सम्यक सहेत, 'सक्कारपरीषहे 'त्ति सत्कारो-भक्तपानवस्वादीनां परतो योगः, पुरस्कारः सद्भूतगुणोत्कीर्तनादि, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेष यायात , प्रज्ञा-बुसतिशयस्तत्प्राप्तौ न गर्वमुद्हेत् , 'अनाण 'त्ति कर्मविपाकजादज्ञानानोद्विजेत् , असंमत्तं असम्यक्त्वपरीषहोऽहमृत्कृष्टतपास्तथापि धर्माधर्मात्मदेवनारकादिभावाने अतो मृषा समस्तमेतदिति, तत्रैवमालोचयेत्-समस्ति परं सम्यग्ज्ञानाद्यभावान्नेक्ष्यते ॥ १-२ ॥ _पुंडरीयकिरियट्ठाणं आहारपरिण्णपञ्चक्खाणकिरिया य । अणगारअद्दनालंद सोलसाई च तेवीस ॥ १ ॥ अमूनि सूत्रकृताङ्गाध्ययनानि ॥१॥ भवणवणजोइवेमाणिया य दस अट्ठपंचएगविहा । इह चउवीसं देवा केइ पुण बेंति अरिहंता ॥१॥ १२ ॥ १३३॥ Jain Education For Private & Personel Use Only lanww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy