SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ एक आवश्यक नियुक्तेरव चूर्णिः । ॥१३२॥ विशतिः शवला: | कुर्वन् परेण वा कारयन् शवलः १, एवमतिक्रमव्यतिक्रमातिचारमैथुनं सालम्बनः सेवमानः २, रात्रिभोजनं दिवा गृह्णति | दिवा भुङ्क्ते इत्यादि चतुर्भङ्ग्यामतिकमादिषु शवल: सालम्बनो दोषो यतनया ३ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्य ७ अभ्याहृत ८ आच्छेद्यभोजी ९ अभीक्ष्णं प्रत्याख्याय २ भुञ्जानः१. षण्मासान्तर्गणाद्गणसङ्कम कुर्वन् अन्यत्र ज्ञानाबर्थात् मासान्तस्त्रीन् १२ दकलेपानुत्तरन् अथवा त्रीणि मातृस्थानानि प्रच्छादनादीनि कुर्वन् १३, 'आउट्टि' उपेत्य पृथिव्यादिप्राणातिपातं कुर्वन १४ मृषां वदन १५ अदत्तं गृहन् १६ अनन्तहितायां सचित्तायां पृथिव्यां स्थानं कायोत्सर्गः शय्यां शयनं नैषेधिकी निषदनं कुर्वन् सस्निग्धोदकेन ससरस्का[सरजस्का] पृथिवीरजसः 'चित्तमंतसिला' सचेतना शिलेत्यर्थः, 'लेलू' सचेतनो लेष्ट्र: कोला: घुणाः तेषामावासः, घुणखइयं कहूं, तत्थ ठाणाई करेमाणे सबले, एवं सह अंडाईहि जं तत्थवि ठाणाइ एमाणो सबले १८ आउट्टिाए मूलाई झुंजते सबले १८ वरिसस्संतो दस दगलेवे दस य माइट्ठाणाई कुणमाणे सबले १९-२०, सीउदगवग्धारिअहत्थमत्तेण गलंतेति मन्नइ, एवं दहीए गलतीए भायणेण व दिजंतं घेत्तण भुंजमाणे सबले २१ एवं दशानुसारेण शवलस्वरूपमुक्तं, सनहणिकारस्त्वेवमाह वरिसंतो दस मासस्स तिन्नि दगलेवमाइठाणाई । आउट्टिया करेंतो वहालियादिण्णमेहुण्णे ॥१॥ निसिभत्तकम्मनिवपिंडकीयमाई अभिक्खसंवरिए । कंदाइ भुंजते उदउल्लहत्थाह गहणं च ॥ २ ॥ सच्चित्तसिलाकोले परविणिवाई ससिणिद्ध ससरक्खो । छम्मासंतो गणसंक्रमं च करकंममिइ सवले ॥ ३ ॥ व्याख्या पूर्वोक्तानुसारेण कार्या, नवरमचिरावनौ नवीनपृथिव्यां स्थानं ॥ १-३॥ ॥ १३२॥ Jain Education Inter For Private & Personel Use Only Ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy