________________
विंशतिः भावनाः।
बावश्यक- इरियासमिए सया जए उवेह मुंजेज व पाणभोयणं | आयाणनिक्खेवदुगुंछ संजए समाहिए संजमए मणोवई ॥ १ ॥ नियुक्तरव-|| अहस्ससच्चे अणुवीइ भासए जे कोहलोहमयमेव वज्जए । स दीहरायं समुपेहिया सिया मुणी हु मोसं परिवजए सया ॥ २ ॥ सयमेव उ पूर्णिः । उग्गहजायणे घडे मतिमं निसम्म सह भिक्खु उग्गहं । अणुण्णविय भुजिज पाणभोवणं जाइत्ता साहमियाण उगह ॥ ३ ॥ आहारगुत्ते
अविभूसियप्पा इस्थि निज्झाइ न संथवेजा । बुद्धो मुणी खुड्डकहं न कुज्जा धम्माणुपेही संधए बंभचेरं ॥ ४ ॥ जे सदरूवरसगंधमागए ॥१३४ ॥
फासे य संपप्प मणुण्णपावए । गिहीपदोसं न करेज पंडिए स होह दंते विरए अकिंचणे ॥ ५ ॥
इर्यासमितता प्रथमा भावना सदा यत उपयुक्तः सन् , ' उवेह ति अवलोक्य भुञ्जीत च पानभोजनमिति द्वितीया, आदाननिक्षेपौ-पात्रादेग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सते-करोति आदाननिक्षेपजुगुप्सक इति तृतीया, संयतः साधुः समाहितः सन् 'संजमए मणोवह 'त्ति अदुष्टं मनः प्रवर्तयेदिति चतुर्थी, एवं वाचमपि पञ्चमी इत्याद्यवतभावना: ॥१॥ अहास्यात्सत्यो हास्यपरित्यागादित्यर्थः, हास्यादनृतपरित्यागादित्यर्थः, हास्यादनृतमपि बयात १, अनुविचिन्त्य-पर्यालोच्य माषेत २, यः क्रोधं लोभं भयमेव वा त्यजेत् , स दीर्घरात्रं-मोक्षं समुपेक्ष्य-सामीप्येन दृष्ट्वा स्यात् मुनिरेवं मृषां परिवर्जयेत् सदा, द्वितीयव्रतभावनाः ॥२॥ स्वयमेव प्रभुं प्रभुसंदिष्टं वा अधिकृत्यावग्रहयात्रायां प्रवर्ततेऽनुविचिन्त्यान्यथा अदत्तं गृहीयात् १, 'घडे महमं निसम्म 'त्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमानाकर्ण्य प्रतिग्रहप्रदातृवचनं २, सदा भिक्षुरवग्रहं स्पष्टमर्यादयानुज्ञाप्य भजेत ३, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनं ४, याचित्वा साधर्मिकाणामवग्रह स्थानादि कार्य ५, तृतीयव्रतभावनाः ॥३॥ आहारगुप्तः स्यानातिमात्रं स्निग्धं वा भुञ्जीत १, अविभूषितात्मा स्यात् २,
॥ १३४ ।।
Jan Education in
For Private
Personel Use Only
www.jainelibrary.org