SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णि: । ॥ १३० Jain Education Inte कोण पिट्ठमंसिंएंऽभिक्खमोहारी । महिकरेण करोईरेण अकालसैंज्झायकारी या ॥ २ ॥ ससरक्खपाणिपाए सहकरो कलहझंझकारी य । सूरप्पमाणभोती वीसइमे एसणासमिए ॥ ३ ॥ समाधिश्वेतसः स्वास्थ्यं मोक्षमार्गावस्थितिर्न समाधिरसमाधिस्तस्य स्थानान्याश्रयास्तान्युच्यन्ते द्रुतं २ चारित्वं प्रपतनादिनात्मनोऽन्य सच्चानां चासमाधिकारणत्वादसमाधिस्थानं, एवमन्यत्रापि ज्ञेयं १, अप्रमार्जितस्थाननिषीदनादि २, दुःप्रमार्जितस्थानादि ३, अतिरिक्तशय्या ४, अतिरिक्तासनसेवनं ५, रत्नाधिकः - आचार्योऽन्यो वा श्रुतपर्यायादिभिर्वृद्धस्तस्य ' परिभासी 'ति परिभवकारी ६, स्थविरा:- आचार्या गुरवस्तान् ज्ञानादिभिरुपहन्ति स्थविरोपघाती ७, भूतोपघाती अनर्थकेन्द्रियोपघाती ८, ' संजलण 'ति मुहूर्ते २ रुप्यति ९, 'कोहण 'त्ति सकृत् क्रुद्धः स्यात् १०, ' पिट्ठमंसिए 'ति पराङ्मुखस्यावज्ञां भणति ११, अभीक्ष्णमभ्याख्यानोदाहारी यथा दासस्त्वं चौरो वा अभीक्ष्णं, यद्वा शङ्कितं तनिशङ्कितं भणति एवमेवेति १२, ' अहिगरण करोदीरण 'त्ति अधिकरणादि करोति अन्यान् कलहयति यन्त्रादीनि वोदीरयति १३, अकाले स्वाध्यायकारी च १४, ॥ २ ॥ सह सरजस्केन ससरजस्कः, अस्थण्डिलात् स्थण्डिलं सङ्क्रामन्न ' प्रमार्जयति, ससरजस्कपाणिभ्यां भिक्षां गृह्णन्ति, अथवा अनन्तरहि ( न्तर्हि )तायां पृथिव्यां निषीदनादि कुर्वीत ससरजस्कपाणिपादः १५, शब्दकरोऽसङ्खडशब्दं करोति, विकालेऽपि महता शब्देनोल्लपति १६, 'कलहकरे 'ति तत्करोति येन कलहः स्यात् १७, झंझादस्तकारी १८, सूरप्रमाणभोजी उदितादारभ्यास्तं यावद्भोजी १९, एषणा असमितोऽनेषणां न परिहरति ॥ २० ॥ For Private & Personal Use Only विंशतिरसमाधि स्थानानि ॥ १३० ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy